नमोऽस्तु नारायणमन्दिराय नमोऽस्तु हारायणकन्धराय ।
नमोऽस्तु मत्स्याय लयाब्धिगाय नमोऽस्तु कूर्माय पयोब्धिगाय ।
नमो वराहाय धराधराय नमो नृसिंहाय परात्पराय ॥२॥
नमोऽस्तु शक्राश्रय वामनाय नमोऽस्तु विप्रोत्सव भार्गवाय ।
नमोऽस्तु सीताहित राघवाय नमोऽस्तुपार्थस्तुत यादवाय ॥३॥
नमोऽस्तु बुद्धाय विमोहकाय नमोऽस्तु ते कल्कि पयोदिताय ।
नमोऽस्तु पूर्णामितसद्गुणाय समस्त नाथाय हयाननाय ॥४॥
करस्थ शङ्खोल्लस दक्षमाला प्रबोध मुद्राभय पुस्तकाय ।
नमोऽस्तु वक्त्रोद्गिर दागमाय निरस्त हेयाय हयाननाय ॥५॥
रमासमाकार चतुष्टयेन क्रमाच्चतुर्दिक्षु निषेविताय ।
नमोऽस्तु पार्श्वद्वयग द्विरूपश्रियाभिषिक्ताय हयाननाय ॥६॥
किरीट पट्टाङ्गद हार काञ्ची सुरत्नपीतांबर नूपुराद्यैः ।
विराजिताङ्गाय नमोऽस्तु तुभ्यं सुरैः परीताय हयाननाय ॥७॥
विदोष कोटीन्दु निभप्रभाय विशेषतो मध्व मुनि प्रियाय  ।
विमुक्तवन्द्याय नमोऽस्तु विश्वग्विधूत विघ्नाय हयाननाय ॥८॥
नमोऽस्तु शिष्टेष्टद वादिराजकृताष्टकाभिष्टुत चेष्टिताय ।
दसावतारै स्त्रिदसार्थदाय निशेश बिंबस्थ हयाननाय ॥९॥
नमोऽस्तु पारायणचर्चिताय नमोऽस्तु नारायण् तेऽर्चिताय ॥१॥
॥इति वादिराजपूज्यचरण विरचितं दशावतारस्तोत्रं संपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel