ओङ्कारपंजरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् ।
आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥१॥
दयमानदीर्घनयनां देशकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां संगीतमातृकां वन्दे ॥२॥
श्यामतनुसौकुमार्यां सौन्दर्यानन्द सम्पदुन्मेषाम् ।
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥३॥
नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् ।
मुखमम्ब मोदयतु मां मुक्ताताटंकमुग्धहसितं ते ॥४॥
सरिगमपधनिरतां तां वीणासंक्रांतकांतहस्तां ताम् ।
शांतां मृदुलस्वांतां कुचभरतान्तां नमामि शिवकांताम् ॥५॥
अवटुतटघटितचूलीताडिततालीपलाशताटंकाम् ।
वीणावादनवेलाऽकम्पितशिरसां नमामि मातङ्गीम् ॥६॥
वीणारवानुषङ्गं विकचमुखाम्बोजमाधुरीभृन्ङ्गीम् ।
करुणापूरतरङ्गं कलये मातङ्गकन्यकापांगम् ॥७॥
मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् ।
यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभव भृङ्गीम् ॥८॥
मेचकमासेचनकं मिथ्यादृष्टान्तमध्यभागं ते ।
मातस्तव स्वरूपं मंगलसंगीतसौरभं मन्ये ॥९॥
॥इति श्यामलानवरत्नमालिकास्तोत्रं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel