भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ॥
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं ॥१॥

यन्नमस्मरणाद्-दैन्यं पापं तापश्च नश्यति ॥
भीतिग्रहर्तिदु:स्वप्नं दत्तात्रेयं नमामि तं ॥२॥

दद्रुस्फोटककुष्ठादि महामारी विषूचिका ॥
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तं ॥३॥

संगजा देशकालोत्था अपि सांक्रमिका गदा: ॥
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं ॥४॥

सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ॥
यन्नाम शान्तिदं शीघं दत्तात्रेयं नमामि तं ॥५॥

त्रिविधोत्पातशमनं विविधारिष्टनाशनम ॥
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं ॥६॥

वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ॥
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं ॥७॥

यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ॥
य ईश: सर्वतस्त्राता दत्तात्रेयं नमामि तं ॥८॥

जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ॥
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत ॥९॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तस्तवस्तोत्रं संपूर्णम ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel