॥ अथ दत्तव्याहृति प्रारभ्यते ॥

श्रीगणेशाय नमः ॥
ॐ मिति व्याहरेत् ॥ ॐ नमो भगवते दत्तात्रेयाय, स्मरणमात्रसंतुष्टायेति ॥ महाभयनिवारणायेति, महाज्ञानप्रसादायेति ॥ चिदानन्दात्मने बालोन्मत्तपिशाचवेषायेति, महायोगिने अवधूतायेति, अनसूयानन्दवर्धनायात्रिपुरायेति ॐ मिति व्याहरेत् ॥ भवबन्धविमोचनायेति आमिति व्याहरेत्, साघ्यबन्धनायेति र्‍ही मिति व्याहरेत्, सर्वभूतिदायेति क्रोमिति व्याहरेत्, साध्याकर्षणायेति ऐमिति व्याहरेत्, वाक्प्रदायेति क्लीमिति व्याहरेत्, जगत्रयवशीकरणायेति सौमिति व्याहरेत्, सर्वमनःसंक्षोभनायेति श्रीमिति व्याहरेत्, महासपत्प्रदायेति ग्लौमिति व्याहरेत्, भूमंडलाधिपत्यप्रदायेति द्रामिति व्याहरेत्, चिरजीविनेति वषडिति व्याहरेत्, वशीकुरु वशीकुरु वौषडिति व्याहरेत्, आकर्षयाकर्षय हुमिति व्याहरेत्, विद्वेषय विद्वेषय फडिति व्याहरेत्, मारय मारय नम इति व्याहरेत्, उच्चाटयोच्चाट ठठ इति व्याहरेत्, स्तंभय स्तंभय खेमिति व्याहरेत्, संपन्नय संपन्नय स्वाहेति व्याहरेत्, पोषय पोषय, परमंत्र - परयंत्र - परतंत्राणि छिंधि छिंधि, ग्रहान्निवारय निवारय, व्याधीन्विनाशय विनाशय दुःखान् शमय शमय, दुष्टान्मारय मारय, दारिद्र्य विद्रावय विद्रावय, देहं पोषय पोषय, चित्तं तोषय तोषय, सर्वमन्त्रस्वरूपाय, सर्वयंत्रस्वरूपाय, सर्वतंत्रस्वरूपाय, सर्वोपप्लवरूपायेति ॐ नमः शिवायेति शिद्धाय स्वाहेत्युपपनिषत् ॥अनुष्टुप् छंदः, सदाशिवो ऋषिः दत्तात्रेयो देवता, ॐ बीजं, स्वाहा शक्तिः, द्रां कीलकम् अष्टमुर्तिमन्त्रव्याख्याताभवति, योनित्यमभिधीयते वाय्वग्नि - सोमादित्य - ब्रह्म विष्णु - रुद्राः पूता भवंति, चतुर्वेदषट्शास्त्रेतिहास - पुराणानां पारगो भवति सर्वैर्देवैर्ज्ञातो भवति गायत्र्याः शतसहस्रजपो भवति, महारुद्रशतसहस्रजापी भवति प्रणवानां अयुतकोटिजप्त्वा फलानिभवंति, शतपूर्वाच्छतोत्तरात्पंक्ति पावनात्पूर्तो भवति, ब्रह्महत्यादिपातकैर्मुक्तो भवति, अभक्षभक्षणत्पूतो भवति, तुलापुरुषादिदानप्रतिग्रहपापैर्विमुक्तो भवति, सर्वंमंत्रयोगपारगो भवति, ब्रह्मणा समो भवति, तस्मात सच्छिष्यं भक्तं प्रतिग्राह्योनंतफलमश्नुते जीवन्मुक्तो भवति इत्याह भगवान्नारायणब्रह्मेंत्युपनिषत ॥ ॐ शांतिः शांतिः शांतिः इत्मुत्तरतापि नी ॥ श्रीदत्तात्रेयाय श्रीमदादिगुरुवे नमः ॥ ॐ सहनाववत्विति शांतिः शांतिः शांतिः ॥
इति श्रीदत्तव्याहृतिः समाप्ताः ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel