श्रीगणेशाय नमः ॥
श्रीशुक उवाच -
महादेव महादेव देवदेव महेश्वर ॥ दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥१॥
तदस्य वद माहात्म्य देवदेव दयानिधे ॥ दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम ॥२॥
जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः ॥ तत्सर्वं ब्रहू मे देव करुणाकर शंकर ॥३॥
महादेव उवाच -
श्रुणु व्यासात्मजो दिव्यं गुह्याद्गुह्यतरं महत् ॥ यस्य स्मरणमात्रेण मुच्यते सर्वबंधनात् ॥४॥
दत्तं सनातनं ब्रह्म निर्विकारं निरंजनम ॥ आदिदेव निराकारं व्यक्तं गुणविवर्जितम् ॥५॥
नामरूप - क्रियातीत निःसंगं देववंदितम् ॥ नारायणं शिवं शुद्ध दृश्यदर्शनवर्जितम् ॥६॥
परेशं पार्वतीकांतं रमाधीशं दिगंबरम् ॥ निर्मलो नित्यतृप्तात्मा नित्यानंदो महेश्वरः ॥७॥
ब्रह्मा विष्णुः शिवः साक्षाद्गोविंदो गतिदायकः ॥ पीतांबरधरो देवो माधवः सुरसेवितः ॥८॥
मृत्युंजयो महारुद्रः कार्तवीर्यवरप्रदः ॥ ॐ मित्येकाक्षरं बीजं क्षराक्षर पदं हरिम् ॥९॥
गया - काशी - कुरुक्षेत्र - प्रयागं बदरिकाश्रमम् ॥ एतत्सर्वं कृतं तेन ‘ दत्त ’ इत्यक्षरद्वयम् ॥१०॥
गोमती - जान्हवी - भीमा - गंडकी च सरस्वती ॥एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयं ॥११॥
शरयू - तुंगभद्रा च यमुना पयवाहिनी ॥ एतत्सर्व कृ०॥१२॥
ताभ्रपर्णी प्रणीता च गौतमी तापनाशिनी ॥एत०॥१३॥
नर्मदा सिंधु - कावेरी कृष्णावेण्यास्तथैव च ॥एत०॥१४॥
अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम ॥एत०॥१५॥
द्वादशं ज्योतिर्लिंगं च वाराहे पुष्करे तथा ॥एत०॥१६॥
ज्वालामुखी हिंगुला च सप्तशृंगस्तथैव च ॥एत०॥१७॥
अयोध्या मथुरा कांची रेणुका सेतुबन्धनम ॥एत०॥१८॥
अहोबलं त्रिपथगां गंगा सागरमेव च ॥एत०॥१९॥
करवीरमहास्थानं रंगनाथ तथैव च ॥एत०॥२०॥
एकादशीव्रतं चैव अष्टांगयोगसाधनम् ॥एत०॥२१॥
शाकंभरी च मूकांबा कार्तिकस्वामिदर्शनम् ॥एत०॥२२॥
व्रतं निष्ठा तपो दानं सामगानं तथैव च ॥एत०॥२३॥
मुक्तिक्षेत्रं च कामाक्ष्जी तुलजा सिद्धिदेवता ॥एत०॥२४॥
अन्नहोमादिकांदानं मेदिन्यश्वगजान् वृषान् ॥एत०॥२५॥
माघ - कार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् ॥एत०॥२६॥
अश्वमेघसहस्राणि माता - पितृप्रपोषणम् ॥एत०॥२७॥
अमितं पोषणं पुण्यमुपकारस्तथैव च ॥एत०॥२८॥
जगन्नाथं च गोकर्णं पांडुरंगं तथैव च ॥एत०॥२९॥
सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तितः ॥एत०॥३०॥
शास्त्रषट्कं पुराणानि अष्टौ व्याकरणानि च ॥एत०॥३१॥
सावित्रीप्रणवं जप्त्वा चतुर्वेदांश्च पारगः ॥एत०॥३२॥
कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् ॥एत०॥३३॥
वापी - कूप - तडागानि काननारोपणानि च ॥एत०॥३४॥
अश्वत्थ - तुलसी - धात्री सेवते यो नरः सदा ॥एत०॥३५॥
शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् ॥एत०॥३६॥
गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च ॥एत०॥३७॥
मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम ॥३८॥
स्वर्णस्तेयं सुरापानं मातागमनकिल्बिषम् ॥मुच्यते०॥३९॥
स्त्रीहत्यादिकृतं पापं बालहत्यास्तथैव च ॥मुच्यते०॥४०॥
प्रायश्चित्तं कृतं तेन सर्वपापप्रणाशनम् ॥ ब्रह्मत्वं लभ्यते ज्ञानं ‘ दत्त ’ इत्यक्षरद्वयम् ॥४१॥
कलिदोषविनाशार्थं जपेदेकाग्रमानसः श्रीगुरुं परमानंदं दत्त०॥४२॥
दत्त दत्त त्विदं वाक्यं तारकं सर्वदेहिनाम् ॥ श्रद्धायुक्तोजपेन्नित्यं दत्त०॥४३॥
केशवं माधवं विष्णुं गोविंदं गोपतिं हरिम् ॥गुरुणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥४४॥
निरंजनं निराकारं देवदेवं जनार्दनम् मायायु ( मु ) क्तं जपेन्नित्यं पावनं सर्वदेहिनां ॥४५॥
आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् ॥ सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥४६॥
नारायणं परंब्रह्म लक्ष्मीकांतं परात्परम् ॥ अप्रमेयं सुरानंदं नमो दत्तदिगंबरम् ॥४७॥
योगिराजोऽत्रिवरदः सुराध्यक्षो गुणांतकः अनुसूयात्मजो देवो देवो त्गतिप्रदायकः ॥४८॥
गोपनीयं प्रयत्नेन यदि देवमुनीश्वरैः समस्तऋषिभिः सर्वैभक्त्या स्तुत्वा महात्मभिः ॥४९॥
नारदेन सुरेंद्रेण सनकाद्यैर्महात्मभिः ॥ गौतमेन च गार्गेण व्यासेन कपिलेन च ॥५०॥
वामदेवेन दक्षेण अत्रि - भार्गव - मुद्गलैः ॥ वसिष्ठप्रमुखैः सर्वैर्गीयते सर्वदा‍ऽदरात् ॥५१॥
विनायकेन रुद्रेण महासेनेन वै सदा ॥ मार्कंडेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥५२॥
मरीच्यादिमुनीद्रैश्च शुक - कर्दमसत्तमैः ॥ अंगिराकृतपौलस्त्य - भृगु - कश्यपजैमिनी ॥५३॥
गुरुस्तवमधीयानो विजयी सर्वदा भवेत् ॥ गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥५४॥
गुरोः परतरं नास्ति सत्यं सत्य न संशयः ॥ गुरोः पादोदकं पीत्वा गुरुनाम सदा जपेत् ॥५५॥
तेऽपि सन्यासिनो ज्ञेया इतरे वेषधारिणः ॥ गंगाद्याः सरितः सर्वे गुरोः पादांबुजे सदा ॥५६॥
गुरुस्तवं नजानाति गुरुनाम मुखे नहि ॥ पशुतुल्यं विजानीयात्सत्यं सत्यं महामुने ॥५७॥
इति स्तोत्रं महादिव्यं स्तवराजं मनोहरम् ॥ पठणाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ॥५८॥
॥इति श्रीमन्महादेवशुकसंवादे दत्तस्तवराजं संपूर्णम् ॥ श्रीदत्तात्रेयार्पणस्तु ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel