श्रीगुरुराजस्तवः ।
श्रीसद्‍गुरवे नमः ॥
सद्‌गुरुं भज सद्‌गुरुं भज सद्‌गुरुं भज वुद्धिमन् येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे ॥
आसुरीं त्यज संपदं विपदां पदं मुनिगर्हितां तर्हि तां भज संपदं मुनिसंस्तुतां भगवत्प्रियाम् ॥१॥
गर्वपर्वतमस्तके तव संस्थितिर्नहि शोभते पातमेण्यसि घातकर्मणि युज्यसे नतु पूज्यसे ॥
सात्त्विकं फलमश्‍नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥२॥
दंभमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् ॥
कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चांतरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥३॥
भुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृंतनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् ॥
केषु ते गणना भवेद्वद विद्यवेद्यसमांतरे भासुरं जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥४॥
साधुचित्तविखंडनाद्भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्तकौ ॥
तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसनतत्पराविति कर्मणो गहना गतिः ॥५॥
ब्रह्मनिष्ठविमाननान्निजसूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमांत्रिके निजसेविते ॥
दानवस्य च दानधर्मपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥६॥
जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात् पूर्ववत्स्थितविश्वमेष तिरःकरोत्यति लीलया ॥
तं गुरुं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥७॥
श्रीगुरौः पदपंकजं भजतां सतां सततं हरिः संनिधाविति सर्वशासनसारमेतदुदीरितम् ॥
तन्महत्त्वमहांबुधेरपरं तटं न हि केचन प्राप्नुवन्ति परावरज्ञाः पंडिताः सनकादयः ॥८॥
शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते ॥
वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुरुस्तमु जानते न हि कश्चन ॥९॥
वृत्त्यनाश्रितचित्स्वरूपकं एष एव समः प्रभो वृत्तिरूढचिदंबरं खलु जीव ईश इदं जगत् ॥
जन्ममृत्युनियामकः परमेश्वरः स तु भोगभुग्जन्ममृत्युनिवारकः परमेश्वरादतिरिच्यते ॥१०॥
ब्रह्मरन्ध्रपदं गुरोर्ह्रदयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूपविनिर्णयाय भवत्फलम् ॥
ह्रद्यतो विषयान्भजत्यथ नैव किंचन रंध्रगो यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोस्तु कः ॥११॥
तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं तन्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते ॥
लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं तत्र मुक्तिवरांगना वृणुते स्वयं निजसंपदा ॥१२॥
तत्र यो विमुखो नरो निजघातकीति निगद्यते तस्य संमुखतां भजन् परमद्वयं भवति क्षणात् ॥
ऋक्‌श्रुतिः शतधारमित्यपि नौति तां गुरुपादुका कृष्णभिक्षुरिमं स्तवं पदपंकजेऽर्पयते गुरोः ॥१३॥
द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिलसंपदाम् ॥
सच्चिदादिसुकाभिधाय यतीश्वराय सहस्त्रशः संतु मे नतयो दयोदकसागराय दिने दिने ॥१४॥
स्तोत्रमेतदभीष्टसिद्धिदमासुरव्रतहारकं तारकं निजदेशिकेंद्रपदाब्जयोर्दृढसन्मतेः ॥
यः पठेत्प्रयतः शुचिः सुविचार्य भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥१५॥
इति श्रीमत्कृष्णानन्दसरस्वतीकृतगुरुराजस्तवः सम्पूर्णः
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel