विज्ञापनार्हविरलावसरानवाप्त्या मन्दोद्यमे मयि दवीयसि विश्वमातुः ।
अव्याजभूतकरुणापवनापविद्धा- न्यन्तः स्मराम्यहमपाङ्गतरङ्गितानि ॥१॥
आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालम् ।
इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ॥२॥
आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा ।
यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥३॥
पर्याकुले मनसि वाचि परिस्खलन्त्यां आवर्तगर्त इव चक्षिषि घूर्णमाने ।
कस्तेऽभिदास्यति शिवे ममतामवस्थां काले दयस्व कथयामि तवाधुनैव ॥४॥
भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीणजन्तुरिव पौरजनेषु लोकः ।
अन्यत्र देवि भवदीयपदारविन्दा- दाकृष्यमाणमपि मे हृदयं न याति ॥५॥
अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् ।
एतावतैव सुकरो ननु विश्वमातः उद्दण्डदण्डधरकिङ्करमौलिभङ्गः ॥६॥
वेदान्तवाक्यजनितं विमलं विचारैः आसाद्य बोधमनुचिन्तनतोऽपरोक्षम् ।
मुक्तिं व्रजन्ति मनुजा इति सूक्तिमाद्या- मालम्ब्य कस्तरितुमर्हति शैलकन्ये ॥७॥
एकैकवेदविषयाः कति नामशाखा- स्तासां शिरांसि कति नाम पृथग्विधानि ।
अर्थावबोधविधुरोऽक्षरलाभ एव केषां नृणां कतिभिरस्तु शरीरबन्धैः ॥८॥
न्यायाः परस्परविभिन्नदिशः सहस्र- मुच्छावचानि च भवन्त्युपबृंहणानि ।
एवं स्थिते गिरिसुते निगमोपलानां तात्पर्यसारमवधारयितुं क्षमः कः ॥९॥
अस्त्वक्षरग्रहविधिर्जनुषां सहस्रै- रापाततो भवतु नाम ततोऽर्थबोधः ।
दुर्वादिकल्पितविकल्पतरङ्गसान्द्रान् दुष्पूर्वपक्षजलधीन् कथमुत्तरेयः ॥१०॥
ब्रह्मेति शक्तिरिति बन्धविमोचनीति मायामयीति मदनान्तकवल्लभेति ।
सप्ताष्टशब्दपरिवर्तनमात्र एव सामर्थ्यमावहति शास्त्रपरिश्रमोऽयम् ॥११॥
तस्यै प्रसीदसि गिरीन्द्रसुते य इत्थं सम्पादयेत शनकैरपरोक्षबोधम् ।
यस्मै प्रसीदसि स च क्षमतेऽवबोद्धु- मित्थं परस्परसमाश्रयमेतदास्ते ॥१२॥
आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् ।
तस्याप्यसङ्ख्यभवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥१३॥
काले महत्यनवधावपतन्क्वदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत ।
इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं नञर्थे ॥१४॥
एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः ।
ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेव पथा प्रवृत्तैः ॥१५॥
अभ्यस्य वेदमवधार्य च पूर्वतन्त्र- मालक्ष्य शिष्टचरितानि पृथग्विधानि ।
अध्यापनादिभिरवाप्य धनं च भूरि शर्माणि मातरलसाः कथमाचरेयुः ॥१६॥
आयस्य तावदपि कर्म करोतु कश्चि- त्तेनापि मातरधिकं किमिवानुभाव्यम् ।
अस्ते सुखं य इह भारतवर्षसीम- न्यास्ते स किञ्चिदित उत्तरतोऽपसृत्य ॥१७॥
कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं तरेम ।
कर्म त्यजेदिति चरेदिति च प्रवृत्ताः भावेन केन निगमा इति न प्रतीमः ॥१८॥
कर्मण्यकर्मविधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्धजिहासयेति ।
सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः ॥१९॥
प्रारब्धकर्म कियदारभते कियद्वा प्रारप्स्यते कियदिदं क इवावधत्ताम् ।
कालः कियानिव मया प्रतिपालनीयो यस्य क्षणार्धमपि कल्पशतत्वमेति ॥२०॥
पुंसः क्षणार्धमपि संसरणाक्षमस्य साङ्ख्यादयः सरणयो न विशन्ति कर्णम् ।
सङ्ख्याय गाङ्गसिकताः सकलाश्च सूक्ष्मा भुङ्क्ष्वेति वागिव महाक्षुधयार्दितस्य ॥२१॥
भक्तिस्तु का यदि भवेद्रतिभावभेद- स्तत्केवलान्वयितया विफलैव भक्तिः ।
प्रीतिस्त्वयि त्रिजगदात्मनि कस्य नास्ति स्वात्मद्रुहो न खलु सन्ति जनास्त्रिलोक्याम् ॥२२॥
आत्मा समस्तजगतां भवतीति सम्य-ग्विज्ञाय यद्वितनुते त्वयि भावबन्धम् ।
सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु विशेषणं नः ॥२३॥
स्वात्मेतरत्वमवधार्य परत्वबुद्ध्या यत्प्रीयते गुरुजनेष्विव सैव भक्तिः ।
स्यादेतदेवमियमेव तु मे जिहास्या द्वैतभ्रमात्किमधिकं भवबन्धमूलम् ॥२४॥
सेवैव भक्तिरिति कर्मपथप्रवेशः सेव्यप्रसादफलका किल कर्मसेवा ।
ध्यानप्रवाह इति चेच्छ्रवणात् तृतीयः प्रागेव मातरयमाकलितोऽभ्युपायः ॥२५॥
अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायाम् ।
अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा स्वकृत्यम् ॥२६॥
सद्यो भवेत्सुकृतिनामुपदेशलाभः पापात्मनां बहुतिथे समये व्यतीते ।
इत्यादिभिः किल पुराणवचोभिरम्ब वाराणसीमपि न याचितुमुत्सुकोऽस्मि ॥२७॥
आक्रान्तमन्तररिभिः मदमत्सराद्यैः गात्रं वलीपलितरोगशतानुविद्धम् ।
दारैः सुतैश्च गृहमावृतमुत्तमर्णैः मातः कथं भवतु मे मनसः प्रसादः ॥२८॥
धन्याः कति त्रिभुवने परमोपभाग्यं संसारमेव परमेश्वरि भावयन्तः ।
आभासरूपमवबोधमिमं समेत्य क्लिश्ये कियत्कियदहं त्वमुना भवेन ॥२९॥
का संस्कृतिः किमपचारनिबन्धनेयं कीदृग्विधस्य तव किं क्षतमेतयेति ।
प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥३०॥
एवं गतस्य मम साम्प्रतमेतदर्ह- मत्रेदमौपयिकमित्थमिदं च साध्यम् ।
अस्मिन्प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥३१॥
न ज्ञायते मम हितं नितरामुपायो दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि ।
तत्त्वामनन्यशरणः शरणं प्रपद्ये मीनाक्षि विश्वजननीं जननीं ममैव ॥३२॥
किञ्चिन्मया श्रुतिषु किञ्चिदिवागमेषु शास्त्रेषु किञ्चिदुपदेशपथेषु किञ्चित् ।
आघ्रातमस्ति यदतो भवतीं वरीतुं गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा ॥३३॥
ब्रह्मैवमेवमहमेष तदाप्त्युपाय इत्यागमार्थविधुराः प्रथमे दयार्हाः ।
त्वद्रक्षकत्वगुणमात्रविदो द्वितीया इत्यर्थये सदधिकार निरूपणाय ॥३४॥
माता करोषि ममतां मयि यावदीश- त्तावद्यते मम ततः किमिवास्ति साध्यम् ।
मामित्थमित्थमुपयुङ्क्ष्व न विस्मरेति किं स्वामिनं त्वरयते क्वचन स्वभृत्यः ॥३५॥
त्याज्यं त्यजानि विहितं च समाचराणि नित्येषु शक्तिमनुरुध्य हु वर्तितव्यम् ।
तद्बुद्धिशक्तिमनुरुद्ध्य न कार्यशक्ति- मित्येतदेव तु शिवे विनिवेदयामि ॥३६॥
आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः ।
विश्वस्य साक्षिणि विलक्षणलक्षणा या विस्रम्भसम्पदियमेव समस्तमङ्गम् ॥३७॥
त्वत्प्रेरणेन मिषतः श्वसतोऽपि मातः प्रामादिकेऽपि सति कर्मणि मे न दोषः ।
मात्रैव दत्तमशनं ग्रसतः सुतस्य को नाम वक्ष्यति शिशोरतिभुक्तिदोषम् ॥३८॥
मुक्तिं निषाधयिषतां निजयैव बुद्ध्या प्रारब्धकर्म भवतु प्रतिबन्धहेतुः ।
त्वामेव साधनतयापि समाश्रितानां तुल्यं तदम्ब यदि कस्तव वीरवादः ॥३९॥
प्रारब्धकर्म गिरिजे भवदाश्रिताना- मन्यत्र संक्रमय नाशय वा समूलम् ।
मर्त्याश्च खल्वपि विषं वपुषि प्रसक्तं सङ्क्रामयन्ति परतोऽपि च नाशयन्ति ॥४०॥
त्वद्दर्शनश्रवणचिन्तनवन्दनादि- ष्वक्षाणि देवि विनियुज्य यथाधिकारम् ।
रक्षेत्यसङ्ख्यभवसम्भृतयैव मैत्र्या रुन्ध्यां यदि स्थिरममून्यधुनैव न स्युः ॥४१॥
त्रातव्य एष इति चेत्करुणा मयि स्या- त्त्रायस्व किं सुकृतदुष्कृतचिन्तया मे ।
कर्तुं जगत्तिरयितुं च विशृंखलायाः कर्मानुरोध इति कं प्रति वञ्चनेयम् ॥४२॥
त्वय्यर्पितं प्रथममप्पययज्वनैव स्वात्मार्पणं विदधता स्वकुलं समस्तम् ।
का त्वं महेशि कुलदासमुपेक्षितुं मां को वानुपासितुमहं कुलदेवतां त्वाम् ॥४३॥
मौढ्यादहं शरणयामि सुरान्तरं चे- त्किं तावता स्वमपि तस्य भवामि मातः ।
अज्ञानतः परगृहं प्रविशन्परस्य स्वत्वं प्रयास्यति पशुः किमु राजकीयः ॥४४॥
आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् ।
विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत पल्वलतुल्यमेनम् ॥४५॥
क्वेदं पतिष्यति वपुः क्व ततो नु गम्यं को दण्डयिष्यति कियंतमनेहसं वा ।
किं तस्य सन्तरणसाधनमित्यनन्ता चिन्ता स्थिता त्वयि शनैरवतारिता सा ॥४६॥
ज्ञानं विशेयमुत तेन विनोद्धरेयं प्रारब्धमप्यपलपेयमुतानुरुंध्याम् ।
इत्थं सकृत्प्रपदनैकवशंवदाया मातुर्मयि प्रववृते महतीह चिन्ता ॥४७॥
एतज्जडाजडविवेचनमेतदेव क्षित्यादितत्वपरिशोधनकौशलं च ।
ज्ञानं च शैवमिदमागमकोटिलभ्यं मातुर्यदङ्घ्रियुगले निहितो मयात्मा ॥४८॥
षट्त्रिंशदावरणमध्यजुषि त्वदङ्घ्रौ हालास्यनाथदयिते निहितो मयात्मा ।
भूभुतलत्रिदिववर्तिषु कः क्षमेत तच्चक्षुशादि निभृतेन निरीक्षितुं माम् ॥४९॥
बन्धं हरिष्यसि सुखं वितरिष्यसीति निश्चप्रचं निखिलमम्ब तदास्त एव ।
सम्प्रत्यहं त्वयि निधाय भरं समस्तं यानिर्वृणोमिकिमितोऽपि ममापवर्गे ॥५०॥
काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय त्वमपवर्गमधोगतिं वा ।
अद्यैव वा कुरु दयां पुनरायतौ वा कः सम्भ्रमो मम धने धनिनः प्रमाणम् ॥५१॥
नाहं सहे तव कथाश्रवणान्तरायं नाहं सहे तव पदार्चनविच्युतिं वा ।
मोक्षं दिशैतदविरुद्धमिदं न चेत्या-न्नैवास्तु मातरपवर्गमहोपसर्गः ॥५२॥
आचूडमाचरणमम्ब तवानुवार-मन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गम् ।
आनन्दसागरतरङ्गपरम्पराभि-रान्दोलितो न गणयामि गतान्यहानि ॥५३॥
पाषाणतोऽपि कठिने शिरसि श्रुतीनां प्रायः परिक्रमवशादिव पाटलाभम् ।
अम्ब स्मरेयममृतार्णवमाथलब्ध- हैय्यङ्गवीनसु कुमारमिदं पदं ते ॥५४॥
ये नाम सन्ति कतिचिद्गुरविस्त्रिलोक्यां तेषामपि स्वयमुपेतवता गुरुत्वम् ।
पादेन मूर्ध्नि विधृतेन वयं तवाम्ब संसारसागरमिमं सुखमुत्तरामः ॥५५ ।
साधारणे स्मरजये नितिलाक्षिसाध्ये भागी शिवो भजतु नाम यशः समग्रम् ।
वामाङ्घ्रिमात्रकलिते जननि त्वदीये का वा प्रसक्तिरपि कालजये पुरारेः ॥५६॥
स्यात्कोमलं यदि मनो मम विश्वमातः तत्पादयोर्मृदुलयोस्तव पादुकाऽस्तु ।
स्यात्कर्कशं यदि करग्रहणे पुरारेः अश्माधिरोपणविधौ भवतूपयोगः ॥५७॥
प्रस्निग्धमुग्धरुचिपादतले भवत्या लग्नं दृढं यदिह मे हृदयारविन्दम् ।
एषैव साग्रभुवनद्विशतीपतित्व- साम्राज्यसूचनकरी तव पद्मरेखा ॥५८॥
अप्राकृतं मृदुलतामविचिन्त्य किञ्चि- दालम्बितासि पदयोः सुदृढं मया यत् ।
तन्मे भवार्णवनिमज्जनकातरस्य मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ॥५९॥
यत्रानमन्पशुपतिः प्रणयापराधे मन्दं किल स्पृशति चन्द्रकलाञ्चलेन ।
पुष्पार्चनेऽपि मृदितं पदयोर्युगं त-न्मातस्तुदन्ति न कथं परुषा गिरो मे ॥६०॥
अव्याजसुन्दरमनुत्तरमप्रमेय- मप्राकृतं परममङ्गलमङ्घ्रिपद्मम् ।
संदर्शयेदपि सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं तु विलोचनेन ॥६१॥
दिव्या दृशोऽपि दिविषद्ग्रहणोचितानि वस्तूनि काममवधारयितुं क्षमन्ते ।
त्वन्मात्रवेद्यविभवे तव रूपधेये त्वद्भाव एव शरणं परिशेषितो नः ॥६२॥
अस्मिन्महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः ।
लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्वान् तानात्मनस्तव नखानवधारयामः ॥६३॥
आ शैशवान्ममतया कलितस्त्वयासा- वानृण्यमम्ब तव लब्धुमना मृगाङ्गकः ।
स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात् ॥६४॥
नान्तः प्रवेशमयते किमपि श्रुतं मेनास्तिक्यवादशिलया प्रतिरुध्यमानम् ।
तत्पातयाम्यहमिमां महतीमधस्ता- त्पादोदकेन कियता परदेवतायाः ॥६५॥
सन्नाहिभिः यमभटैः परिवार्यमाणे मय्यर्भके करुणया स्वयमापतन्त्याः ।
आकर्णयेयमपि नाम विरामकाले मातस्तवाङ्घ्रिमणिनूपुरशिञ्जितानि ॥६६॥
ब्रह्मेशकेशवमुखैर्बहुभिः कुमारैः पर्यायतः परिगृहीतविमुक्तदेशम् ।
उत्सङ्गमम्ब तव दास्यसि मे कदा त्वं मातृप्रियं किल जडं सुतमामनन्ति ॥६७॥
ऊरौ शिरस्तव निवेश्य दयावितीर्ण- संव्यानपल्लवसमीरविनीतखेदम् ।
अत्रैव जन्मनि विभोः परमोपदेश- माकर्णयेयमपि किं मणिकर्णिकायाम् ॥६८॥
काञ्चीगुणग्रथितकाञ्चनचेलदृश्य- चण्डातकांशुकविभापरभागशोभि ।
पर्यङ्कमण्डलपरिष्करणं पुरारेः ध्यायामि ते विपुलमम्ब नितम्बबिम्बम् ॥६९॥
गर्भे निवेश्य भुवनानि चतुर्दशापि संरक्षितुं कलितनिश्चितया भवत्या ।
प्राकारमेव रचितं परितोऽपि नून- मूहे सुवर्णमयमेदुरपट्टबन्धम् ॥७०॥
मुक्ताश्च खल्वपि यदि त्रिपुरे भवत्याः स्तन्याशया स्तनतटं न परित्यजन्ति ।
अस्माकमुद्भटभवज्वरतापिताना- मार्द्रीभवन् तु वदनानि कुतो न हेतोः ॥७१॥
नष्टोपलब्धमधिगत्य शिशुं चिरान्मां वात्सल्यविद्रुतहृदः परदेवतायाः ।
क्लिद्यत्पयोधरविनिःसृतदुग्धबिन्दु- निष्यन्दपङ्क्तिरिव दीव्यति हारयष्टिः ॥७२॥
यत्तद्धनुर्जनमनोमयमैक्षवं ते स्यास्तु देवि हृदयं मम मूलदेशः ।
चापाधिरोपणविधौ चरणाञ्चलेन सम्भाव्यते किल समाक्रमणं कदाचित् ॥७३॥
आस्थाय दारुणतरं कमपि स्वभाव- मत्यन्तदुष्कृतकृतामपि शिक्षणाय ।
गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयम् ॥७४॥
पाशं सृणिं च करयोस्तव भावयन्तः संस्तम्भयन्ति वशयन्ति च सर्वलोकान् ।
चापं शरं च सकृदम्ब तव स्मरन्तो भूपालतां दधति भोगपथावतीर्णः ॥७५॥
पाशाङ्कुशौ तव करे परिचिन्त्य राग- द्वेषौ जयन्ति परमार्थविदस्तु धन्याः ।
एकत्र चापमितरत्र शरं च मत्वा व्यावर्तयन्ति हृदयं विषयान्धकूपात् ॥७६॥
उत्क्रान्तमान्तरमिदं शरणं जनाना- मप्येति चन्द्रमिति हे श्रुतयो वदन्ति ।
आस्तामिदं मम तु देवि मनोऽधुनैव लीनं दृढं वदनचन्द्रमसि त्वदीये ॥७७॥
विद्यात्मनो जननि तावकदन्तपङ्क्तेः वैमल्यमीदृगिति वर्णयितुं क्षमः कः ।
तत्सम्भवा यदमला वचसां सवित्री तन्मूलकं कवियशोऽपि ततस्तरां यत् ॥७८॥
स्वच्छापि ते वहति यत्किल दन्तपङ्क्तिः स्वच्छन्दनिर्दलितदाडिमबीजशोभाम् ।
तन्मे रजोव्यतिकराधिकपाटलिम्नि चित्ते परं परिचयादिति चिन्तयामि ॥७९॥
अर्धं जितत्रिपुरमम्ब तव स्मितं चे- दर्धान्तरेण च तथा भवितव्यमेव ।
तच्चिन्तये जननि कारणसूक्ष्मरूप- स्थूलात्मकत्रिपुरशान्तिकृते स्मितं ते ॥८०॥
मत्क्लेशदर्शनपरिद्रवदन्तरङ्ग- हैय्यङ्गवी नपरिवाहनिभं जनन्याः ।
अन्तस्तमोपहमनुस्मरतां जनानां मन्दस्मितं भुवनमङ्गलमस्तु भूत्यै ॥८१॥
सांसिद्धिकाननसरोरुहदिव्यगन्ध- सान्द्रीकृतेन्दुशकलाकलिताधिवासम् ।
ताम्बूलसारमखिलागमबोधसारं मातर्विधेहि मम वक्त्रकलाचिकायाम् ॥८२॥
नासामणिस्तव शिवे चिरसंस्तवेन प्रत्याहृते मनसि भाति तपोधनानाम् ।
अज्ञानसन्ततिनिशात्ययसूचनार्थं आविर्भवन्त्यसुरदेशिकतारकेव ॥८३॥
ताम्बूलगर्भपरिफुल्लकपोललक्ष्य- ताटङ्कमौक्तिकमणिप्रतिबिम्बदम्भात् ।
अस्तद्वयव्यतिकरामलसत्वमाद्यं वर्णं बिभर्ति जठरे तव वक्त्रबिम्बम् ॥८४॥
दत्ते श्रियं बहुविधां कुशलानि दत्ते दत्ते पदं सुरपतेरपि लीलयैव ।
ईदृग्विधाम्ब तव दृष्टिरितोऽधिका वा नाद्यापि कर्णमतिवर्तितुमीश्वरीयम् ॥८५॥
पाशाणकूटकठिणे जनदुर्विगाहे व्यर्थं महत्युपनिषद्विपिने प्रवृत्ता ।
सेव्येत केन तव लोचनचन्द्रिकेय- मेनां निपातय सकृन्मयि तप्यमाने ॥८६॥
कामं शिवेन शमितं पुनरुज्जगार दृष्टिस्तवेति किमियं जननि स्तुतिस्ते ।
लीलाप्रसूतपुरुषार्थचतुष्टयाया- स्तस्याः परं तु स भवत्यवयुत्यवादः ॥८७॥
सोमो जगज्जनयितेति यदाह वेदो नेदं लतापरमिति भ्रमितव्यमार्यैः ।
यः शैववामतनुवर्तिभवद्दृगात्मा चन्द्रो जगत्सृजति तत्पर एष वादः ॥८८॥
सूच्यग्रवद्वसुमतीमणुवच्च मेरुं दृष्टिर्यदम्ब तव पश्यति दानशौण्डा ।
दृष्टास्त्वया वयमपीह ततः स्मरामो वेशन्तमेव भवसागरमुत्तरङ्गम् ॥८९॥
वाणीनिकेतनतया घनसारगौराः कल्हारकेसररुचः कमलानुषङ्गात् ।
मातर्जयन्ति शरणागतलोकचेतो- मालिन्यमार्जनवशादसिताः कटाक्षाः ॥९०॥
आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा ।
शैवालपङ्क्तिरिवसन्ततनिर्जिहान- कारुण्यपूरपदवीकलितानुबन्धः ॥९१॥
विश्वं सृजति हन्ति च यः कटाक्षो विश्वस्यतां कथमसौ चपलस्वभावः ।
एषोऽपि यामनुसरल्लभते यशांसि तामेव विश्वसिमि देवि तवानुकम्पाम् ॥९२॥
अर्धं कलङ्करहिता करुणैव शम्भो- रर्धं गुणास्तदितरे सकलाः समेताः ।
इत्यम्ब सम्प्रति किल स्फुरितं रहस्यं सम्पश्यतो मम भवन्मयमैशमर्धम् ॥९३॥
अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्तं सम्पश्यतां निजनिजार्थनिदेशहेतोः ।
तन्मूलदेशनिहिता निभृता सुराणां दृष्टिः प्रयाति मृगनाभिविशेषकत्वम् ॥९४॥
सारं कणं कणमघर्मरुचां सहस्रा-त्सङ्गृह्य निर्मितमिदं तव वक्त्रबिम्बम् ।
तावत्सुधाकरकलङ्ककुलानि पश्चा-देकत्र देवि निहितानि कचापदेशात् ॥९५॥
विन्यस्तमिन्द्रमणिकन्दलसुन्दरेषु केशेषु ते स्फटिकनिर्मलमिन्दुखण्डम् ।
आधारसङ्गतिवशादसितायमान- मिन्दीवरच्छदवतंसदशां बिभर्ति ॥९६॥
चिन्तामणिस्त्रिभुवनेश्वरि कौस्तुभश्च ख्यातौ मणी तव गृहाङ्गणकुट्टिमस्थौ ।
किं रत्नमन्यदुपलभ्य किरीटकोटिं वाचस्पतिप्रभृतयस्तव वर्णयन्तु ॥९७॥
प्रादुर्भवत्तरणिबिम्बशतारुणानि पर्याप्तशीतकिरणायुतशीतलानि ।
शृङ्गारसारपरिवाहमयानि मात- रङ्गानि केऽपि चरमे जनुषि स्मरन्ति ॥९८॥
प्रत्युग्रकुङ्कुमरसाकलिताङ्गरागं प्रत्यङ्गदत्तमणिभूषणजालरम्यम् ।
ताम्बूलपूरितमुखं तरुणेन्दुचूडं सर्वारुणं किमपि वस्तु ममाविरस्तु ॥९९॥
अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मि-न्नर्धं पुमांस इति दर्शयितुं भवत्या ।
स्त्रीपुंसलक्षणमिदं वपुरादृतं य- त्तेनासि देवि विदिता त्रिजगच्छरीरा ॥१००॥
निर्मासि संहरसि निर्वहसि त्रिलोकीं वृत्तान्तमेतमपि वेत्ति न वा महेशः ।
तस्येश्वरस्य गिरिजे तव साहचर्या- ज्जातः श्रुतिष्वपि जगज्जनकत्ववादः ॥१०१॥
सत्तास्यखण्डसुखसंविदसि त्रिलोकी- सर्गस्थितिप्रतिहतिष्वपिनिर्व्यपेक्षा ।
त्वामन्तरेण शिव इत्यवशिष्यते कि- मर्धं शिवस्य भवतीत्यनभिज्ञवादः ॥१०२॥
नास्मिन्रविस्तपति नात्र विवाति वातो नास्य प्रवृत्तिमपि वेद जगत्समस्तम् ।
अन्तःपुरं तदिदमीदृशमन्तकारे- रस्मादृशास्तु सुखमत्र चरन्ति बालाः ॥१०३॥
त्वत्सन्निधानरहितो मम मास्तु देश- स्त्वत्तत्त्वबोधरहिता मम मास्तु विद्या ।
त्वत्पादभक्तिरहितो मम मास्तु वंश- स्त्वच्चिन्तया विरहितं मम मास्तु चायुः ॥१०४॥
त्वं देवि यादृगसि तादृगसि त्वमीदृ- गेवेति वक्तुमपि बोद्धुमपि क्षमः कः ।
मामेव तावदविदन्नतिपामरोऽहं मातः स्तुतिं त्वयि समर्पयितुं विलज्जे ॥१०५॥
काचित्कृता कृतिरिति त्वयि साऽर्पितेति कापि प्रमोदकणिका न ममांतरङ्गे ।
मौढ्यं मदीयमिह यद्विदितं ममैव किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥१०६॥
कालानपास्य विषुवायनसङ्क्रमादी- नस्तङ्गते हिमकरे च दिवाकरे च ।
अम्ब स्मरेयमपि ते चरणारविन्द- मानन्दलक्षणमपास्तसमस्तभेदम् ॥१०७॥
चतुरध्यायीरूपं कलहंसव्यञ्जनं जगन्मातुः । अपरब्रह्ममयं वपुरन्तः शशिखण्डमण्डनमुपासे ॥१०८॥
॥इति श्री नीलकण्ठदीक्षितविरचितः
श्रीआनन्दसागरस्तवः सम्पूर्णः ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel