ॐ अस्य श्रीन्द्राक्षीस्तोत्रमन्त्रस्य सहस्राक्ष ऋषि: । इन्द्राक्षी देवता । अनुष्टुप् छन्द: । महालक्ष्मी: बीजम् ।
भुवनेश्‍वरीति शक्‍ति: । भवानीति कोरकम् । ॐ श्रीं ह्रीं क्लीं इति बीजानि ।
मम सर्वाभीष्टसिद्ध्यर्थे श्रीमदिन्द्राक्षीस्तोत्रजपे विनियोग: ॥ ॐ इन्द्राक्षी इत्यंगुष्ठाभ्यां नम: ॥
ॐ महालक्ष्मीरिति तर्जनीभ्यां नम: ॥
ॐ माहेश्‍वरीति मध्यमाभ्यां नम: ॥ ॐ अम्बुजाक्षीत्यनामिकाभ्यां नम: ॥
ॐ कात्यायनीति कनिष्ठिकाभ्यां नम: ॥ ॐ कौमारीति करतलकरपृष्ठाभ्यां नम: ॥
ॐ इन्द्राक्षीति ह्रदयाय नम: । ॐ महालक्ष्मीरिति शिरसे स्वाहा ॥ ॐ माहेश्वरीति शिखायै वषट् ।
ॐ अम्बुजाक्षीति कवचाय हुम् ॥ ॐ कात्याअयनीति नेत्रत्रयाय वौषट्‍ । ॐ कौमारीत्यस्त्रायफट् ॥
ॐ भूर्भुव:स्वरोम् इति दिग्बन्धनम् ॥ पूर्वास्यां पातु मां ब्राह्मी चाग्नेय्यां तु महेश्वरी ॥
कौमारी पातु याम्ये वै नैऋत्यां पातु भैरवी ॥ १ ॥
पश्‍चिमे पातु वाराही वायव्ये नारसिंहीका । कालरात्रिरुदीच्यां वा ऎशान्यां सर्वशक्तिधृक् ॥ २ ॥
ऊर्ध्व मे भैरवी पातु चाधस्थं विंध्यवासिनी । यद्यद्विषमस्थानं तत्तद्रक्षतु चेश्‍वरी ॥ ३ ॥
अथ ध्यानम् ॥
इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् ।
वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ॥ १ ॥
इन्द्राक्षीं युवतीं देवीं नानालंकारभूषिताम् । प्रसन्नवदनाम्भोजामप्सरोगणसेविताम् ॥ २ ॥
द्विभुजां सौम्यवदनां पाशांकुशधरां पराम् । त्रैलोक्यमोहिनीं देवी मिंद्राक्षीनामकीर्तिताम् ॥ ३ ॥
अथ मन्त्र: ॥ ॐ ऎं ह्रीं श्रीं क्लीं क्लुं इन्द्राक्ष्यै नम: ॥
इन्द्र उवाच ॥
इन्द्राक्षी नाम सा देवी दैवतै: समुदाह्रता । गौरी शाकंभरी देवी दुर्गानाम्नीति विश्रुता ॥ ४ ॥
कात्यायनी महादेवी चन्द्रघण्टा महातपा: । सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी ॥ ५ ॥
नारायणी भद्रकाली रुद्राणी कृष्णपिंगला । अग्निज्वाला रौद्रमुखा कालरात्रिस्तपस्विनी ॥ ६ ॥
मेघश्यामा सहस्राक्षी मुक्तकेशी जलोदरी । महादेवी मुक्तकेशी घोररुपा महाबला ॥ ७ ॥
अजिता भद्रदा नन्दा रोगहंत्री शिवप्रिया । शिवदूती कराली च प्रत्यक्षा परमेश्‍वरी ॥ ८ ॥
सदा सम्मोहिनी देवी सुन्दरी भुवनेश्‍वरी । इन्द्राक्षी इन्द्ररूपा च इन्द्रशक्ति: परायणा ॥ ९ ॥
महिषासुरसंहर्त्री चामुण्डा गर्भदेवता । वाराही नारसिंही च भीमा भैरवनादिनी ॥ १० ॥
श्रुति: स्मृतिर्धृतिर्मेधा विद्या लक्ष्मी: सरस्वती । अनन्ता विजया पूर्णा मानस्तोकाऽपराजिता ॥ ११ ॥
भवानी पार्वती दुर्गा हैमवत्यम्बिका शिवा । एतैर्नामशतैर्दिव्यै: स्तुता शक्रेण धीमता ॥ १२ ॥
आयुरारोग्यमैश्वर्यवित्तं ज्ञानं यशो बलम् । नाभिमात्रजले स्थित्वा सहस्त्रपरिसंख्यया ॥ १३ ॥
जपेत्स्तोत्रमिमं मन्त्रं वाचां सिद्धिर्भवेत्तत: । अनेन विधिना भक्त्या मन्त्रसिद्धिश्च जायते ॥ १४ ॥
सन्तुष्टा च भवेद्देवी प्रत्यक्षा सम्प्रजायते । शतमावर्तयेद्यस्तु मुच्यते नात्र संशय: ॥ १५ ॥
आवर्तनसहस्त्रेण लभ्यते वाञ्छितं फलम् । सायं शतं पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ॥ १६ ॥
चोरव्याधिभयस्थाने मनसा ह्यनुचिन्तयन् । संवत्सरमुपाश्रित्य सर्वकामार्थसिद्धये ॥ १७ ॥
राजानं वश्यमाप्नोति षण्मासान्नात्र संशय ॥ १८ ॥
इति श्रीइन्द्राक्षीस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel