षडाधारपंकेरुहांतर्विराजत्सुषुम्नांतरालतितेजोल्लसंतीम् ।
सुधामंडलं द्रावयंतीं पिबंतीं सुधामूर्तिमीडेऽहमानंदरूपाम् ॥ १ ॥
ज्वलत्कोटिबालार्कभासारुणांगीं सुलावण्यश्रृंगारशोभाभिरामाम् ।
महापद्मकिंजल्कमध्ये विराजत्त्रिकोणोल्लसंतीं भजे श्रीभवानीम् ॥ २ ॥
क्वणत्किंकिणीनूपुरोद्भासिरत्‍नप्रभालीढलाक्षार्द्रपादारविंदाम् ।
अजेशाच्युताद्यै: सुरै: सेव्यमानां महादेवि सन्मूर्तिते भावयामि ॥ ३ ॥
शुचोणांबराबद्धनीवीविराजन्महारत्‍नकांचीकलापं नितंबम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्त्रो वलीरम्बते रोमराजिं भजेऽहम् ॥ ४ ॥
लसद्वत्तमुत्तुंगमाणिक्यकुंभोपमश्रीस्तनद्वंद्वमंबांबुजाक्षीम् ।
भजे पूर्णदुग्धाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्बाहुदंडैर्ज्वलद्‍बाणकोदंडपाशांकुशैश्‍च ।
चलत्कंकणोदारकेयूरभूषाज्वलद्भि: स्फुरंतीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचंद्रप्रभापूर्णबिंबाधरस्मेरवक्त्रारविंदश्रियं ते ।
सुरत्‍नावलीहरताटंकशोभा भजे सुप्रसन्नामहं श्रीभ० ॥ ७ ॥
सुनासापुटं पद्मपत्रायताक्षं यजंत: श्रियं दानदक्षं कटाक्षम् ।
ललाटोल्लसद्‍गंधकस्तूरिभूषोज्ज्वलद्भि: स्फुरंतीं भजे श्रीभ० ॥ ८ ॥
चलत्कुंडलांते भ्रमद्‌भृङ्गवृन्दाघनस्निग्धधम्मिल्लभूषोज्वलंतीम् ।
स्फुरन्मौलिमाणिक्यमध्येंदुरेखाविलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥
स्फुरत्वंब बिंबंच मे ह्रत्सरोजे सदा वाङमयं सर्वतेजोमयं च ।
इति श्रीभवानीस्वरूपं तदेवं प्रपंचात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १० ॥
गणेशाणिमाद्याखिलै: शक्तिवृन्दै: स्फुरच्छ्रीमहाचक्रराजोल्लसंतीम् ।
परां राजराजेश्वरीं त्वां भवानीं शिवांकोपरिस्थां शिवां भावयेऽहम् ॥ ११ ॥
त्वमर्कस्त्वमग्निस्त्वमिंदुस्त्वमापस्त्वमाकाशभूवायवस्त्वम चिदात्मा ।
त्वदन्यो न कश्‍चित्प्रकाशोऽस्ति सर्वं सदानंदसंवित्स्वरूपं तवेदम् ॥ १२ ॥
गुरुस्त्वं च शक्तिश्च शुद्धिस्त्वमेव त्वमेवासि माता पिताऽसि त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बुद्धिर्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥१३ ॥
श्रुतीनामगम्यं सुवेदाग माद्यैर्महिम्नो न जानामि पारं तवेदम् ।
स्तुतिं कर्तृमिच्छामि ते त्वं भवानि क्षमस्वेदमंब प्रमुग्ध: किलाहम् ॥ १४ ॥
शरण्ये वरण्ये सुकारुण्यपूर्णे हिरण्योदराद्यैरगम्येऽतिपुण्ये ।
भवारण्यभीतं च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानी ॥ १५ ॥
इमामन्वहं श्रीभवानीभुजंगस्तुतिं य: पठेच्छ्रीतुमिच्छेद्धि तस्मै ।
स्वकीयम पदं शाश्वतं चैव सारं श्रियं चाष्टसिद्धीश्‍च देवी ददाति ॥ १६ ॥
इति श्रीमच्छं० वि० भवानीभुजंगस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel