अम्ब शशिबिम्बवदने कम्बुग्रीवे कठोरकुचकुम्भे । अम्बरसमानमध्ये शम्बररिपुऐरिदेवि मां पाहि ॥ १ ॥
कुन्दमुकुलाग्रदन्ता कुंक्मपङ्केन लिप्तकुचभाराम् । आनीलनीलदेशामम्बामखिलाण्डनायकीं वन्दे ॥ २ ॥
सारेगमपध्निसान्तां वीणासंक्रान्तचारुहस्तां ताम् । शान्तां मृदुलस्वन्त:कुचभरतान्तां नमामि शिवकान्ताम् ॥ ३ ॥
अरटतघटितजुटीताडिततालीकपारताटङ्काम् । वीणावादनवेलाकम्पितशिरस नमामि मातङ्गीम् ॥ ४ ॥
शीणारसानुषङ्ग विकचमदामोदमाधुरीभृङ्गम् । करुणापूरितरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ५ ॥
दयामानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् । वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ ६ ॥
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् | माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ ७ ॥
इति श्रीकालिकायां देवीषट्‌कं समाप्तम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Comments
Please join our telegram group for more such stories and updates.telegram channel

Books related to देवी स्तोत्रे


चिमणरावांचे चर्हाट
नलदमयंती
सुधा मुर्ती यांची पुस्तके
झोंबडी पूल
सापळा
श्यामची आई
अश्वमेध- एक काल्पनिक रम्यकथा
गांवाकडच्या गोष्टी
खुनाची वेळ
मराठेशाही का बुडाली ?
कथा: निर्णय
लोकभ्रमाच्या दंतकथा
मृत्यूच्या घट्ट मिठीत
पैलतीराच्या गोष्टी
शिवाजी सावंत