धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् । कृपया पार्वती प्राह शंकरं करुणाकरम् ॥
देव्युवाच ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् । दरिद्र दलनोपायमंजसैव धनप्रदम् ॥
शिव उवाच पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः । उचितं जगदम्बासि तव भूतानुकम्पया ॥
स सीतं सानुजं रामं सांजनेयं सहानुगम् । प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥
धनदं श्रद्धानानां सद्यः सुलभकारकम् । योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥
पठंतः पाठयंतोऽपि ब्रह्मणैरास्तिकोत्तमैः । धनलाभो भवेदाशु नाशमेति दरिद्रता ॥
भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् । प्रार्थयत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥
धनदे धनदे देवि दानशीले दयाकरे । त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ॥
धराऽमरप्रिये पुण्ये धन्ये धनदपूजिते । सुधनं र्धामिके देहि यजमानाय सत्वरम् ॥
रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये । शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ॥
आरक्त- चरणाम्भोजे सिद्धि- सर्वार्थदायिके । दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते ॥
समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते । शरच्चन्द्रमुखे नीले नील नीरज लोचने ॥
चंचरीक चमू चारु श्रीहार कुटिलालके । मत्ते भगवती मातः कलकण्ठरवामृते ॥
हासाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके । रूप लावण्य तारूण्य कारूण्य गुणभाजने ॥
क्वणत्कंकणमंजीरे लसल्लीलाकराम्बुजे । रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये ॥
प्रयच्छ यजमानाय धनं धर्मेकसाधनम् । मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥
कृपया करुरागारे प्रार्थितं कुरु मे शुभे । वसुधे वसुधारूपे वसु वासव वन्दिते ॥
धनदे यजमानाय वरदे वरदा भव । ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशंकरे ॥
स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् । श्रीकरे शंकरे श्रीदे प्रसीद मयिकिंकरे ॥
पार्वतीशप्रसादेन सुरेश किंकरेरितम् । श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ॥
सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् । धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धन- धान्यादिसम्पदः ॥॥इति श्री धनलक्ष्मी स्तोत्रं संपूर्णम् ॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel