॥त्यागराजविरचितः कल्याणामृतकामधेनुमहिले कामप्रियाहर्षदे कारुण्यामृतवापिके पिकशिशुस्वानन्दसल्लापिनि ।
कामेशप्रियकामकल्पलतिके कादम्बवाटीप्रिये देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१ ॥
एणीबालविलोचने फणिमणिश्रेणीलसत्कङ्कणे तूणीराकृतजङ्घिके त्रिनयने स्थाणोर्मनोहारिणि ।
वाणीपाणिसरोजवादितलसद्वीणास्वरालापिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥२ ॥
ईशित्वादिविभूतिकस्वविभवे ईकारसिंहासने इन्द्राणीपठितस्तुते इहपरत्राणध्वजे इन्दिरे ।
ईशानादिसुरेन्द्रसेवकजने ईशाधिराजेश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥३ ॥
लावण्याब्धिपयोजवक्त्रनयने लक्ष्मीकरालोकने लक्ष्मीकान्तनिषेविताङ्घ्रिकमले लम्बोदरश्रीकरि ।
लक्ष्यालक्ष्यविलक्षणे क्षणवतां स्वानन्दवृद्धिप्रदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥४ ॥
ह्रीपाशादिविमोचनेऽतिचतुरे हृद्ग्रन्थिविच्छेदिके हृद्यानन्दसुधारसार्द्रमधुना संतर्पणाह्लादिनि ।
ह्रींकारार्थजगद्विलासविभवे विद्ये विमर्शात्मिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥५ ॥
हस्तिश्रेष्ठसुकुम्भसंनिभकुचे हर्यक्षमध्ये शुभे हेमाब्जाननपाणिपादनयने चन्द्रार्धफाले शिवे ।
हे मारारिमतेर्विमोहदलसन्नीलालके निर्मले देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥६ ॥
सत्यानन्दचिदीश्वरप्रणयिनी सौभाग्यरत्नाकरी साम्राज्यप्रभुदेशिकेन्द्रकरुणास्यन्दामृतस्वर्धुनी ।
सर्वाशारहितस्य भक्तहृदयस्यानन्दकादम्बिनी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥७ ॥
कल्पे कालकलेशि कल्पकलने संकल्पसिद्धाखिले कालाकालविभागकल्पनकले कालान्तकप्रेयसि ।
कालोपाधिविवर्जिते कलिमलप्रध्वंसिनी कामदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥८ ॥
हक्षद्वन्द्वदलत्रिकोणविलसज्ज्योत्स्नाकलाराधिते हंसद्वन्द्वगतिप्रबोधजननश्रीदेशिकेन्द्रात्मिके ।
हंसारोहविचक्षणे अभयदे आनन्दसंवर्धिनी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥९ ॥
लज्जानम्रमुखे प्रनृत्यति शिवे लास्यप्रिये लक्षणे लक्ष्यार्थे लयवर्जिते ललितवाक्पीयूषसंदोहिनि ।
लक्ष्मीमानसराजहंसि ललिते लामज्जगन्धप्रिये देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१० ॥
ह्रींकारे हृदयत्रिकोणनिलये हृद्ये सुराराधिते ह्रींकारध्वनिलीनचित्तसुलभे हृष्टेश्वरेष्टेश्वरि ।
ह्रींकाराग्निमुखप्रशान्तकलनासर्वज्ञसाम्राज्यदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥११ ॥
सत्यासत्यविवर्जिते समरसे संविल्लते शाश्वते सर्वज्ञानविबोधिनीशकरुणे सौभाग्यविद्यामयि ।
सच्चित्सौख्यविलासकेलिकुतुके सर्वापवर्गात्मिके देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१२ ॥
कर्माकर्मविवर्जिते कविमुखे वाग्वृष्टिकादम्बिनी काव्यालापविबोधिनीशकलिके कौमारि कात्यायनि ।
कान्तार्धेन्दुविभूषणे स्मरकले श्रीकामकोटीश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१३ ॥
लब्धश्रीकमलालयालयलसत्कामेश्वरप्रेयसी लाक्षारक्तरसप्रलिप्तचरणद्वन्द्वे लघुश्यामले ।
लौहित्यच्छविपाटलीसुमपदे पर्याप्तकामप्रदे देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१४ ॥
ह्रींकारोत्थितनादसंततिसुधाधाराभिसंतर्पिते ह्रींकारत्रयमन्त्रविद्रुमलताज्योतिःस्वरूपे परे ।
ह्रींकाराक्षररूपिणि त्रिभुवनश्रीराजराजेश्वरी देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥१५ ॥
मूलालवालजपराविटपिप्रसूनै- रभ्यर्चिता श्रुतिरहस्यसुगन्धगन्धैः ।
प्रस्पन्दिधीपवनचालितवाङ्मयैस्त्वं त्यागाधिराजमहिषी वरदे प्रसीद ॥१६ ॥
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितः धर्माम्बिकास्तवः संपूर्णः
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel