गणेशः । हरिद्राभंचतुर्वादु हारिद्रवसनंविभुम् ।
पाशांकुक्षधरं दैवंमोदकंदन्तमेव च ॥
देवी शैलपुत्री । वन्दे वाज्ञ्छतलाभाय चन्द्रार्धकृतशेखरां।
वृषारुढां शूलधरां शैलपुत्री यशस्विनीं ॥देवी ब्रह्मचारिणी ।
दधाना करपद्माभ्यामक्षमाला कमण्डलू ।
देवीप्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
देवी चन्द्रघण्टेति । पिण्डजप्रवरारुढा चन्दकोपास्त्रकैर्युता ।
प्रसादं तनुते महा चन्द्रग़्हण्टेति विश्रुता ॥देवीस्कन्दमाता ।
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥देवीकात्यायणी ।
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥देवीकालरात्रि ।
एकवेणिजपाकर्णपूर नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णि तैलभ्यक्तशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनमुर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥देवीमहागौरी ।
श्वेते वृषे समारुडःआ श्वेताम्बरधरा शुचिः ।
महागौरी शुभम् दद्यान्महदेवप्रमोददा ॥देवीसिद्धिदात्रि ।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धीदा सिद्धीदायिनी ॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel