सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने सुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।

अपर्णया विहारिणे फणाधरेन्द्रधारिणे सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥१ ॥

सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलये पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे ।

भुजङ्गराजकुण्डलाय पुण्यशालिबन्धवे सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥२ ॥

चतुर्मुखाननारविन्दवेदगीतमूर्तये चतुर्भुजानुजाशरीरशोभमानमूर्तये ।

चतुर्विधार्थदानशौण्डताण्डवस्वरूपिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥३ ॥

शरन्निशाकरप्रकाशमन्दहासमञ्जुला धरप्रवालभासमानवक्त्रमण्डलश्रिये ।

करस्फुरत्कपालमुक्तविष्णुरक्तपायिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥४ ॥

सहस्रपुण्डरीकपूजनैकशून्यदर्शना सहस्वनेत्रकल्पितार्चनाच्युताय भक्तितः ।

सहस्रभानुमण्डलप्रकाशचक्रदायिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥५ ॥

रसारथाय रम्यपत्रभृद्रथाङ्गपाणये रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।

स्वसारथीकृताजनुन्नवेदरूपवाजिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥६ ॥

अतिप्रगल्भवीरभद्रसिंहनादगर्जित श्रुतिप्रभीतदक्षयागभोगिनाकसद्मनाम् ।

गतिप्रदाय गर्जिताखिलप्रपञ्चसाक्षिणे सदा नमश्शिवाय ते सदा शिवाय शंभवे ॥७ ॥

मृकण्डुसूनुरक्षणावधूतदण्डपाणये सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशवे ।

अखण्डभोगसम्पदर्थिलोकभावितात्मने सदा नमश्शिवाय ते सदा शिवाय शंभवे ॥८ ॥

मधुरिपुविधिशक्रमुख्यदेवैरपि नियमार्चितपादपङ्कजाय ।

कनकगिरिशरासनाय तुभ्यं रजतसभापतये नमः शिवाय ॥९ ॥

हालास्यनाथाय महेश्वराय हालाहलालङ्कृतकन्धराय ।

मीनेक्षनायाः पतये शिवाय नमो नमः सुन्दरताण्डवाय ॥१० ॥

त्वया कृतमिदं स्तोत्रं यः पठेद्भक्तिसंयुतः ।

तस्याऽऽयुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥११ ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel