शिवोमा परमा शक्तिरनन्ता निष्कलाऽमला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥१॥
अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥२॥
एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥३॥
काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥४॥
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्त्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥५॥
अनादिनिधनाऽमोघा कारणात्मा कलाऽकला । क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥६॥
प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥७॥
सर्वशक्तिकलाकारा ज्योत्स्ना द्यौर्महिमास्पदा । सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥८॥
अनादिरव्यक्तगुहा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥९॥
महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥१०॥
संसारपारा दुर्वारा दुर्निरीक्ष्या दुरासदा । प्राणशक्तिः प्राणविद्या योगिनी परमा कला ॥११॥
महाविभूतिर्दुर्द्धर्षा मूलप्रकृतिसंभवा । अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥१२॥
सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥१३॥
प्रधानपुरुषातीता प्रधानपुरुषात्मिका । पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥१४॥
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता । जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥१५॥
व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी । क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥१६॥
अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा । महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥१७॥
व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका । अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥१८॥
सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी । ब्रह्मगर्भा चतुर्विंशा पद्मनाभाऽच्युतात्मिका ॥१९॥
वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया । सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥२०॥
विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी । महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भवा ॥२१॥
महाविमानमध्यस्था महानिद्रात्महेतुका । सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥२२॥
अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी । अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥२३॥
ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका । ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥२४॥
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी । वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥२५॥
ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥२६॥
महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥२७॥
ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥२८॥
सकृद्विभाविता सर्वा समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥२९॥
गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्री कमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥३०॥
सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥३१॥
वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥३२॥
गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥३३॥
नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥३४॥
शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥३५॥
महानुभावा सत्त्वस्था महामहिषमर्दनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥३६॥
कान्ता चित्राम्बरधरा दिव्याभरणभूषिता । हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥३७॥
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥३८॥
वृषासनगता गौरी महाकाली सुरार्चिता । अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥३९॥
विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलाऽनवद्याङ्गी कामपूरा विभावरी ॥४०॥
विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्त्तिविनाशिनी ॥४१॥
बहुरूपा सुरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभावविनाशिनी ॥४२॥
निर्गुणा नित्यविभवा निःसारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥४३॥
दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥४४॥
सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥४५॥
कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥४६॥
ज्वालामाला सहस्राढ्या देवदेवी मनोन्मनी । महाभगवती दुर्गा वासुदेवसमुद्भवा ॥४७॥
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥४८॥
दक्षिणा दहना दाह्या सर्वभूतनमस्कृता । योगमाया विभावज्ञा महामाया महीयसी ॥४९॥
संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥५०॥
ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी । विकृतिः शांकरी शास्त्री गणगन्धर्वसेविता ॥५१॥
वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवानन्दा शची दुःस्वप्ननाशिनी ॥५२॥
इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥५३॥
हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा । जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥५४॥
बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी । तरस्विनी समाधिस्था त्रिनेत्रा दिवि संस्थिता ॥५५॥
सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता । संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥५६॥
ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः । हिरण्मयी महारात्रिः संसारपरिवर्त्तिका ॥५७॥
सुमालिनी सुरूपा च भाविनी तारिणी प्रभा । उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥५८॥
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा । सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥५९॥
जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया । निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥६०॥
चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी । परावरविधानज्ञा महापुरुषपूर्वजा ॥६१॥
विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा । विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ॥६२॥
सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया । क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥६३॥
महामायाश्रया मान्या महादेवमनोरमा । व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ॥६४॥
वीरेश्वरी विमानस्था विशोका शोकनाशिनी । अनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥६५॥
सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता । वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥६६॥
ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया । व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥६७॥
क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता । अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥६८॥
गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी । भगिनी भगवत्पत्नी सकला कालकारिणी ॥६९॥
सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः । प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥७०॥
कपिला कापिला कान्ता कनकाभा कलान्तरा । पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा ॥७१॥
पोषणी परमैश्वर्यभूतिदा भूतिभूषणा । पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥७२॥
धर्मोदया भानुमती योगिज्ञेया मनोजवा । मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥७३॥
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी । योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥७४॥
विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी । किंनरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥७५॥
भारती परमानन्दा परापरविभेदिका । सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥७६॥
अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा । कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥७७॥
त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया । सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥७८॥
शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना । आद्या हृत्कमलोद्भूता गवां माता रणप्रिया ॥७९॥
सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा । दुर्गाकात्यायनी चण्डी चर्चिका शान्तविग्रहा ॥८०॥
हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका । मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥८१॥
रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी । पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा ॥८२॥
धुन्वती दुःप्रकम्प्या च सूर्यमाता दृषद्वती । महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥८३॥
कल्याणी कमला रामा पञ्चभूता वरप्रदा । वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥८४॥
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता । भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥८५॥
कराला पिङ्गलाकारा नामभेदाऽमहामदा । यशस्विनी यशोदा च षडध्वपरिवर्त्तिका ॥८६॥
शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका । चैत्रा संवत्सरारूढा जगत्संपूरणीन्द्रजा ॥८७॥
शुम्भारिः खेचरी स्वस्था कम्बुग्रीवा कलिप्रिया । खगध्वजा खगारूढा परार्ध्या परमालिनी ॥८८॥
ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना । जयन्ती हृद्गुहा रम्या गह्वरेष्ठा गणाग्रणीः ॥८९॥
संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी । कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ॥९०॥
निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती । विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता ॥९१॥
लोहिता सर्पमाला च भीषणी वनमालिनी । अनन्तशयनाऽनन्या नरनारायणोद्भवा ॥९२॥
नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा । संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥९३॥
महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् । सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥९४॥
भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः । महाविभूतिदा मध्या सरोजनयना समा ॥९५॥
अष्टादशभुजाऽनाद्या नीलोत्पलदलप्रभा । सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ॥९६॥
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया । विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥९७॥
स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी । अशेषदेवतामूर्त्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥९८॥
अवर्णा वर्णरहिता निवर्णा बीजसंभवा । अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥९९॥
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥१००॥
सत्यमात्रा सत्यसंधा त्रिसंध्या संधिवर्जिता । सर्ववादाश्रया संख्या सांख्ययोगसमुद्भवा ॥१०१॥
असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥१०२॥
विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥१०३॥
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥१०४॥
शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥१०५॥
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥१०६॥
कामुकी ललिता भावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥१०७॥
सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥१०८॥
अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥१०९॥
हिरण्या राजती हैमी हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥११०॥
महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घा ककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥१११॥
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥११२॥
सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥११३॥
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥११४॥
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥११५॥
हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥११६॥
वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना । वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥११७॥
विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी खिला ॥११८॥
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥११९॥
सेविता सेविका सेव्या सिनीवाली गुरुत्मती । अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥१२०॥
वसुप्रदा वसुमती वसोर्द्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्रदा ॥१२१॥
श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्द्धशरीरिणी ॥१२२॥
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिंहिका सिंहवाहना ॥१२३॥
सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानाऽमृतस्रवा ॥१२४॥
नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवनी । वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥१२५॥
मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥१२६॥
सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥१२७॥
युगंधरा युगावर्त्ता त्रिसंध्या हर्षवर्द्धनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥१२८॥
शक्रासनगता शाक्री साध्वी नारी शवासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥१२९॥
शतरूपा शतावर्त्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥१३०॥
समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥१३१॥
धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥१३२॥
धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ॥१३३॥
कापाली शाकला मूर्त्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥१३४॥
सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी । प्रधानपुरुषेशेशा महादेवैकसाक्षिणी । सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका ॥१३५॥
एवं नाम्नां सहस्रेण स्तुत्वाऽसौ हिमवान् गिरिः । भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ॥१॥
यदेतदैश्वरं रूपं घोरं ते परमेश्वरि । भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय ॥२॥
एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती । संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥३॥
नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् । द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥४॥
रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् । श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥५॥
भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् । दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥६॥
ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् । प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥७॥
तदीदृशं समालोक्य स्वरूपं शैलसत्तमः । भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥८॥
इति श्रीकूर्मपुराणे पार्वती सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel