त्यागराजविरचितः या त्रैलोक्यकुटुम्बिका वरसुधाधाराभिसंतर्पिणी भूम्यादीन्द्रियचित्तचेतनपरा संविन्मयी शाश्वती ।
ब्रह्मेन्द्राच्युतवन्दितेशमहिषी विज्ञानदात्री सतां तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१॥
यां विद्येति वदन्ति शुद्धमतयो वाचां परां देवतां षट्चक्रान्तनिवासिनीं कुलपथप्रोत्साहसंवर्धिनीम् ।
श्रीचक्राङ्कितरूपिणीं सुरमणेर्वामाङ्कसंशोभिनीं तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥२॥
या सर्वेश्वरनायिकेति ललितेत्यानन्दसीमेश्वरी- त्यम्बेति त्रिपुरेश्वरीति वचसां वाग्वादिनीत्यन्नदा ।
इत्येवं प्रवदन्ति साधुमतयः स्वानन्दबोधोज्ज्वलाः तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥३॥
या प्रातः शिखिमण्डले मुनिजनैर्गौरी समाराध्यते या मध्ये दिवसस्य भानुरुचिरा चण्डांशुमध्ये परम् ।
या सायं शशिरूपिणी हिमरुचेर्मध्ये त्रिसंध्यात्मिका तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥४॥
या मूलोत्थितनादसंततिलवैः संस्तूयते योगिभिः या पूर्णेन्दुकलामृतैः कुलपथे संसिच्यते संततम् ।
या बन्धत्रयकुम्भितोन्मनिपथे सिद्ध्यष्टकेनेड्यते तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥५॥
या मूकस्य कवित्ववर्षणसुधाकादम्बिनी श्रीकरी या लक्ष्मीतनयस्य जीवनकरी संजीविनीविद्यया ।
या द्रोणीपुरनायिका द्विजशिशोः स्तन्यप्रदात्री मुदा तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥६॥
या विश्वप्रभवादिकार्यजननी ब्रह्मादिमूर्त्यात्मना या चन्द्रार्कशिखिप्रभासनकरी स्वात्मप्रभासत्तया ।
या सत्त्वादिगुणत्रयेषु समतासंवित्प्रदात्री सतां तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥७॥
या क्षित्यन्तशिवादितत्त्वविलसत्स्फूर्तिस्वरूपा परं या ब्रह्माण्दकटाहभारनिवहन्मण्डूकविश्वंभरी ।
या विश्वं निखिलं चराचरमयं व्याप्य स्थिता संततं तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥८॥
या वर्गाष्टकवर्णपञ्जरशुकी विद्याक्षरालापिनी नित्यानन्दपयोऽनुमोदनकरी श्यामा मनोहारिणी ।
सत्यानन्दचिदीश्वरप्रणयिनी स्वर्गापवर्गप्रदा तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥९॥
या श्रुत्यन्तसुशुक्तिसंपुटमहामुक्ताफलं सात्त्विकं सच्चित्सौख्यपयोदवृष्टिफलितं सर्वात्मना सुन्दरम् ।
निर्मूल्यं निखिलार्थदं निरुपमाकारं भवाह्लाददं तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१०॥
या नित्याव्रतमण्डलस्तुतपदा नित्यार्चनातत्परा नित्यानित्यविमर्शिनी कुलगुरोर्वावयप्रकाशात्मिका ।
कृत्याकृत्यमतिप्रभेदशमनी कात्स्नर्यात्मलाभप्रदा तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥११॥
यामुद्दिश्य यजन्ति शुद्धमतयो नित्यं पराग्नौ स्रुचा मत्या प्राणघृतप्लुतेन्द्रियचरुद्रव्यैः समन्त्राक्षरैः ।
यत्पादाम्बुजभक्तिदार्ढ्यसुरसप्राप्त्यै बुधाः संततं तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१२॥
या संविन्मकरन्दपुष्पलतिकास्वानन्ददेशोत्थिता सत्संतानसुवेष्टनातिरुचिरा श्रेयःफलं तन्वती ।
निर्धूताखिलवृत्तिभक्तधिषणाभृङ्गाङ्गनासेविता तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१३॥
यामाराध्य मुनिर्भवाब्धिमतरत् क्लेशोर्मिजालावृतं यां ध्यात्वा न निवर्तते शिवपदानन्दाब्धिमग्नः परम् ।
यां स्मृत्वा स्वपदैकबोधमयते स्थूलेऽपि देहे जनः तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१४॥
यापाषाङ्कुशचापसायककरा चन्द्रार्धचूडालसत् काञ्चीदामविभूषिता स्मितमुखी मन्दारमालाधरा ।
नीलेन्दीवरलोचना शुभकरी त्यागाधिराजेश्वरी तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१५॥
या भक्तेषु ददाति संततसुखं वाणीं च लक्ष्मीं तथा सौन्दर्यं निगमागमार्थकवितां सत्पुत्रसंपत्सुखम् ।
सत्सङ्गं सुकलत्रतां सुविनयं सयुज्यमुक्तिं परां तां वन्दे हृदयत्रिकोणनिलयां श्रीराजराजेश्वरीम् ॥१६॥
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितः श्रीराजराजेश्वरीस्तवः संपूर्णः ॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel