अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ।१।
प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ।२।
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धरायै ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ।३।
कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ।४।
पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय ।
कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय ।५।
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ।६।
प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय ।
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ।७।
अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु ।
सर्वं गतायै सकलं गताय नमः शिवायै च नमः शिवाय ।८।
अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् ।
यः पठेच्छृणुयाद्वापि शिवलोके महीयते ।९॥
इति उपमन्युकृतं अर्धनारीश्वराष्टकम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel