या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः॥५-१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः॥५-१९॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः॥५-२२॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः॥५-२५॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः॥५-२८॥
या देवी सर्वभूतेषु च्छायारूपेण संस्थिता । नमस्तस्यै २९ नमस्तस्यै ३० नमस्तस्यै नमो नमः॥५-३१॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै ३२ नमस्तस्यै ३३ नमस्तस्यै नमो नमः॥५-३४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै ३५ नमस्तस्यै ३६ नमस्तस्यै नमो नमः॥५-३७॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः॥५-४०॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता । नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः॥५-४३॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः॥५-४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः॥५-४९॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः॥५-५२॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः॥५-५५॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै ५६ नमस्तस्यै ५७ नमस्तस्यै नमो नमः॥५-५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै ५९ नमस्तस्यै ६० नमस्तस्यै नमो नमः॥५-६१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः॥५-६४॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता । नमस्तस्यै ६५ नमस्तस्यै ६६ नमस्तस्यै नमो नमः॥५-६७॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै ६८ नमस्तस्यै ६९ नमस्तस्यै नमो नमः॥५-७०॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै ७१ नमस्तस्यै ७२ नमस्तस्यै नमो नमः॥५-७३॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः॥५-७६॥
इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या । भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः॥५-७७॥
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् । नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः॥५-८०॥॥इति चंडीपाठः॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel