जगद्गुरु श्रीभारतीतीर्थमहास्वामिभिर्विरचिता
॥श्रीजगद्गुरु अभिनवविद्यातीर्थमहास्वामिनां अष्टोत्तरशतनामावलिः॥

विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥
अद्वैतविद्यारसिकाय नमः ।
अनुकंपासरित्पतये नमः ।
अतिमानुषचारित्राय नमः ।
अमृतोपमभाषणाय नमः ।
अनेकमठनिर्मात्रे नमः ।
अनेकदर्शनमर्मविदे नमः ।
अन्नपूर्णाप्रतिष्ठात्रे नमः ।
सन्नुतेशपदाम्बुजाय नमः ।
अहन्ताममताहीनाय नमः ।
अगजापतिभक्तिमते नमः ।
आगमार्थपरिज्ञातरे नमः ।
आश्रिताखिलरक्षकाय नमः ।
आशापाशसमुच्छेत्रे नमः ।
आपन्नार्तिविनाशकाय नमः ।
ईहाविरहितस्वान्ताय नमः ।
इभवक्त्रसुपूजकाय नमः ।
इन्दुमौलिपदध्यायिने नमः ।
इहाऽमुत्रार्थनिःस्पृहाय नमः ।
कर्माऽकर्मविभागज्ञाय नमः ।
कीर्तनीयगुणोज्ज्वलाय नमः ।
कामिताशेषफलदाय नमः ।
कोमलस्वान्तसंयुताय नमः
कालट्यादिपरिष्कर्त्रे नमः ।
कामक्रोधविवर्जिताय नमः ।
कराब्जविलसद्दण्डाय नमः ।
काषायाम्बरसंवृताय नमः ।
गुरुपादाम्बुजध्यायिने नमः ।
गणनीयगुणोज्ज्वलाय नमः ।
चित्तनैर्मल्यसन्दायिने नमः ।
चिन्तालेशविवर्जिताय नमः ।
तीर्थराजकृतस्नानाय नमः ।
तीर्थीकृतधरातलाय नमः ।
तुषाराचलसंचारिणे नमः ।
तुङ्गास्नानसमुत्सुकाय नमः ।
दक्षिणास्यपदध्यायिने नमः ।
दक्षिणाम्नायपीठपाय नमः ।
दाक्षिण्यनिलयस्वान्ताय नमः ।
दान्त्यादिपरिशोभिताय नमः ।
धर्माऽधर्मविभागज्ञाय नमः ।
ध्याननिर्धूतकल्मषाय नमः ।
धर्मप्रचारनिरताय नमः ।
धिक्कृताखिलदुर्मताय नमः ।
नतलोकसमुद्धर्त्रे नमः ।
नियमाचरणोत्सुकाय नमः ।
न्यायमार्गानुसारिणे नमः ।
न्यायादिनयकोविदाय नमः ।
निगमागमतत्त्वज्ञाय नमः ।
नित्यसन्तुष्टमानसाय नमः ।
निष्कलङ्कसुचारित्राय नमः ।
नीतितत्वसुबोधकाय नमः ।
पारावारातिगम्भीराय नमः ।
प्राणायामपरायणाय नमः ।
पुर्यादिक्षेत्रयात्राकृते नमः ।
पुराणागमतत्वविदे नमः ।
पालिताशेषभक्तौघाय नमः ।
पिङ्गलाब्दसमुद्भवाय नमः ।
बहुशिष्यसमायुक्ताय नमः ।
बहुभाषाविशारदाय नमः ।
ब्रह्मतत्त्वानुसन्धात्रे नमः ।
ब्रह्मविद्योपदेशकाय नमः ।
भक्तहार्दतमोभेत्त्रे नमः ।
भिक्षुकोत्तमरूपधृते नमः ।
भेदवादीभपञ्चास्याय नमः ।
भुक्तिमुक्तिप्रदायकाय नमः ।
भयशोकादिरहिताय नमः ।
भवभीतिनिवारणाय नमः ।
महावाक्यविवेकज्ञाय नमः ।
महामहिमसंयुताय नमः ।
महाप्रज्ञासमायुक्ताय नमः ।
मात्सर्यादिविवर्जिताय नमः ।
मधुरालापचतुराय नमः ।
मतिनिर्जितगीष्पतये नमः ।
मोदिताखिलभक्तालये नमः ।
मर्यादापरिपालकाय नमः ।
योगिवन्द्यपदाम्भोजाय नमः ।
योगमार्गविशारदाय नमः ।
राजाधिराजसंपूज्याय नमः ।
रागद्वेषविवर्जिताय नमः ।
रुद्राक्षभूषितग्रीवाय नमः ।
रुद्राराधनतत्पराय नमः ।
वशीकृतेन्द्रियग्रामाय नमः ।
वाग्देवीसमुपासकाय नमः ।
विद्यारण्यसमप्रज्ञाय नमः ।
विद्याविनयशोभिताय नमः ।
वेदशास्त्रपरित्रात्रे नमः ।
वादिमत्तेभकेसरिणे नमः ।
विदिताखिलशास्त्रार्थाय नमः ।
वीतरागजनस्तुताय नमः ।
व्याख्यासिंहासनाधीशाय नमः ।
व्याससूत्रार्थतत्वविदे नमः ।
शारदापूजनासक्ताय नमः ।
शारदेन्दुसमद्युतये नमः ।
शास्त्रतात्पर्यसंवेदिने नमः ।
शारदापीठनायकाय नमः ।
शङ्कराचार्यसंसेविने नमः ।
शङ्काद्रिभिदुरोपमाय नमः ।
शमिताखिलसंतापाय नमः ।
शमादिसुगुणालयाय नमः ।
श्रीविद्याजपनिष्णाताय नमः ।
श्रीचक्रार्चनतत्पराय नमः ।
श्रीशेशभेदरहिताय नमः ।
श्रीनृसिंहपदार्चकाय नमः ।
संचारपूतधरणये नमः ।
संसारार्णवनाविकाय नमः ।
सत्यादिधर्मनिरताय नमः ।
सर्वभूतदयापराय नमः ।
अज्ञानध्वान्तमार्तण्डाय नमः ।
विद्यातीर्थजगद्गुरवे नमः ।

॥श्लोकः॥
जातः पिङ्गलहायने यतिरभूद्यश्च प्रजापत्यभिरव्येऽब्दे
पीठपतिर्बभूव जयवर्षे यश्च शृङ्गाचले ।
कीर्तिं प्राप्य दिगन्तगां तनुमिमां यश्शुक्लवर्षे जहौ
विद्यातीर्थगुरुर्जयत्यभिनवो लोकान् सदा पालयन् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel