बुद्धाद्यागम बाह्य दुर्मत घटा प्रोद्दण्डकण्ठीरवः
शुद्धाद्वैत सुधापयोनिधि शरद्राका सुधादीधितिः ।
बद्धानां हितकाम्यया गुरुवरैः संस्थापितो भाति यः
कालट्यां विमलां धियं वितनुतां श्रीशङ्करार्यस्स नः ॥
कल्यादौ श्रुतिबोधिते प्रविहते धर्मे जनैर्नास्तिकैः
सर्वास्तानभिभूय वज्रकठिनैस्तर्कैर्विधायाश्रवान् ।
आम्नायोदित धर्ममत्र निखिले लोके व्यवातिष्ठिपत्
यः श्रीशङ्करदेशिकस्स तनुतां श्रेयांसि भूयांसि नः ॥
॥इति श्रीशङ्कराचार्यस्तवः॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel