प्रह्लाद प्रभृरस्ति चेत्तव हरिः सर्वत्र मे दर्शय स्तंभे चैनमिति ब्रुवंतमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदयन्नार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १ ॥
श्रीरामाव विभीषणोऽयमधुना त्वार्तो भयादागतः सुग्रीवानय पालयेनमधुना पौलस्त्यमेवागतम् ।
एवं योऽभयमस्य सर्वविदितं लंकाधिपत्यंददावार्तत्राणपरायणः ॥ २ ॥
नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेश देवेश मां पाहीति प्रचुरार्तरावकरिणं देवेश शक्‍तीश च ।
मा शोचेति ररक्ष नक्रवदनाच्चक्रश्रिया तत्क्षणादार्तत्रा० ॥ ३ ॥
हा कृष्णाच्युत हा कृपाजलनिधे हा पांडवानां सखे क्वासि क्वासि सुयोधनादवगतां हा रक्ष मां द्रौपदीम् ।
इत्युक्‍तोऽक्षयवस्त्ररक्षिततनुं योऽरक्षदापद्‌गणादार्त० ॥ ४ ॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं यन्नामामृतपूरणं च पिबतां संतापसंहारकम् ।
पाषाणश्‍च यदंघ्रितो निजवधूरूपं मुनेराप्तवानार्तत्रा० ॥ ५ ॥
यन्नामश्रुतिमात्रतोऽपरिमितं संसारवारांनिधिं त्यक्त्वा गच्छति दुर्जनोऽपि परमं विष्णोः पदं शाश्‍वतम् ।
तन्नैवाद्‌भुतकारणं त्रिजगतां नाथस्य दासोऽस्म्यहं ह्यार्त० ॥ ६ ॥
पित्रा भ्रातरमुत्तमांकगमितं भक्तोत्तमं यो ध्रुवं दृष्ट्वा तत्सममारुरुक्षुमुदितं मात्राऽवमानं गतम् ।
योऽदात्तं शरणागतं तु तपसा हेमाद्रिसिंहासनं ह्यार्त० ॥ ७ ॥
नाथेति श्रुतयो न तत्त्वमतयो घोषस्थिता गोपिका जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः ।
भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्‌गतिर्ह्या० ॥ ८ ॥
क्षुत्तुष्णार्तसहस्त्रशिष्यसहितं दुर्वाससं क्षोभितं द्रौपद्याभयभक्तियुक्तमनसा शाकं स्वहस्तार्पितम् ।
भुक्त्वाऽतर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमानार्त० ॥ ९ ॥
येनारक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुजस्त्वायातं शरणं रघूत्तम विभो रक्षातुरं मामिति ।
पौलस्त्येन निराकृतोऽथ सदसि भ्रात्रा च लंकापुरे ह्यार्त० ॥ १० ॥
येनावाहि महाहवे वसुमती संवर्तकाले महालीलाक्रोडवपुर्धरेण हरिणा नारायणेन् स्वयम् ।
यः पापिद्रुमसंप्रवर्तमचिराद्धत्त्वा च योऽगात् प्रियामार्त० ॥ ११ ॥
योद्धाऽसौ भुवनत्रये मधुपतिर्भर्ता नराणां बले राधाया अकरोद्रते रतिमनःपूर्तिः सुरेन्द्रानुजः ।
यो वा रक्षति दीनपांडुतनयान्नाथेति भीतिं गतानार्त० ॥ १२ ॥
यः सांदीपिनदेशतश्च तनयं लोकान्तरात्सन्नतं चानीय प्रतिपाद्य पुत्रमरणदुज्जृंभमाणार्तये ।
संतोषं जनयन्नमेयमहिमा पुत्रार्थसंपादनादार्तत्राणपरायणः ॥ १३ ॥
यन्नामस्मरणादघौघसहितो विप्रः पुराऽजामिलः प्राणान्मुक्तिमशेषितामनु च यः पापौघदावातियुक् ।
सद्यो भागवतोत्तमात्मनि मतिं प्रापांबरीषाभिधश्चार्तत्रा० ॥ १४ ॥
योऽरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं दीनादीनचकोरपालनपरः श्रीशंखचक्रोज्ज्वलः ।
तज्जीर्णाबरमुष्टिपात्रपृथुकानादाय भुक्त्वा क्षणादार्त० ॥ १५ ॥
यत्कल्याणगुणाभिरामममलं मन्त्राणि संशिक्षते यत्संशेतिपतिप्रतिष्ठितमिदं विश्वं वदत्यागमः ।
यो योगीन्द्रमनः सरोरुहतमःप्रध्वंसविद्भानुमानार्त० ॥ १६ ॥
कालिंदीह्रदयाभिरामपुलिने पुण्ये जगन्मंगले चंद्रांभोजवटे पुटे परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमानार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ १७ ॥
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणादौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् सेव्यः
श्रीपतिरेव सर्वजगतामेते हि तत्साक्षिणः प्रह्लादश्‍च विभीषणश्‍च करिराट् पांचाल्यहल्या ध्रुवः ॥ १८ ॥
इति श्रीमच्छंकराचार्यविरचितमार्तत्राणपरायणनारायष्टादशकं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel