श्रीः ॥ जय राम सदाराम सच्चिदानन्दविग्रह । अविद्यापङकगलितनिर्मलाकर ते नमः ॥ १ ॥
जयाखिलजगद्भारधारणश्रमवर्जित । तापत्रयविकर्षाय हलं कलयते सदा ॥ २ ॥
प्रपन्नदीनत्राणाय बलरामाय ते नमः । त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ३ ॥
प्रपन्नकरुणासिन्धो भक्तिप्रिय नमोऽस्तुते । चराचरफणाग्रेण धृता येन वसुन्धरा ॥ ४ ॥
मामुद्धरास्मद्‌ दुष्पाराद्भवाम्भोधेरपारतः । परापराणां परमपरमेश नमोस्तु ते ॥ ५ ॥
इमं स्तवं यः पठति बलरामाधिदैवतम् । बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ ६ ॥
इति श्रीबलरामस्तोत्रम् संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel