अग्रे कुरूनाम् अथ पाण्डवानां दुःशासनेनाहृत वस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथ गोविंद दामोदर माधवेति ॥१॥

अग्रे कुरूनाम् अथ पाण्डवानां
दुःशासनेनाहृत वस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथ
गोविंद दामोदर माधवेति ॥२॥

श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व माम् केशव लोकनाथ गोविंद दामोदर माधवेति ॥३॥

श्रीकृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व माम् केशव लोकनाथ
गोविंद दामोदर माधवेति ॥४॥

विक्रेतुकाम अखिल गोपकन्या मुरारी पदार्पित चित्तवृत्त्यः ।
दध्योदकं मोहवसादवोचद् गोविंद दामोदर माधवेति ॥५॥

विक्रेतुकाम अखिल गोपकन्या मुरारी
पदार्पित चित्तवृत्त्यः ।
दध्योदकं मोहवसादवोचद्
गोविंद दामोदर माधवेति ॥६॥

जगधोय दत्तो नवनीत पिण्डः गृहे यशोदा विचिकित्सयानि ।
उवाच सत्यं वद हे मुरारे गोविंद दामोदर माधवेति ॥७॥

जगधोय दत्तो नवनीत पिण्डः
गृहे यशोदा विचिकित्सयानि ।
उवाच सत्यं वद हे मुरारे
गोविंद दामोदर माधवेति ॥८॥

जिह्वे रसाग्रे मधुरा प्रिया त्वं सत्यं हितं त्वं परमं वदामि ।
अवर्णयेत मधुराक्षराणि गोविंद दामोदर माधवेति ॥९॥

जिह्वे रसाग्रे मधुरा प्रिया त्वं
सत्यं हितं त्वं परमं वदामि ।
अवर्णयेत मधुराक्षराणि
गोविंद दामोदर माधवेति ॥१०॥

गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण ।
गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति ॥११॥

गोविंद गोविंद हरे मुरारे
गोविंद गोविंद मुकुंद कृष्ण ।
गोविंद गोविंद रथांगपाणे
गोविंद दामोदर माधवेति ॥१२॥

सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जप्यं गोविंद दामोदर माधवेति ॥१३॥

सुखावसाने त्विदमेव सारं
दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जप्यं
गोविंद दामोदर माधवेति ॥१४॥

वक्तुं समर्थोपि नवक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वमृतमेतदेव गोविंद दामोदर माधवेति ॥१५॥

वक्तुं समर्थोपि न वक्ति कश्चित्
अहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वमृतमेतदेव
गोविंद दामोदर माधवेति ॥१६॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel