श्रीवादिराजयति कृतम् ।

अङ्गुल्या कः कवाटं प्रहरति? कुटिले! माधवः, किं वसन्तो?
नो चक्री, किं कुलालो? नहि धरणीधरः, किं द्विजिह्वः फणीन्द्रः?
नाहं घोराहिमर्दी, खगपतिरसि किं? नो हरिः, किं
कपीन्द्रस्त्वित्येवं गोपकन्या-प्रतिवचनजडः पातु मां पद्मनाभः ॥१॥


कृष्ण! त्वं कुत्र गतोऽसि चाद्य मृगयासक्तो वनान्तं गतो
गन्धोऽन्यो वनपुष्पजः श्रमजलं घर्मक्षतं कण्टकैः ।
अस्त्वेवं मृगया तु केनचिद् अहो दष्टोऽधरो दॄश्यते
शङ्खपूरणमत्र कारणमिदं  कुर्यां प्रमाणनि ते ॥२॥

अम्भस्ते शयनीय-मेत-दुदधे-र्लीलोपधानं फणी
त्वत्तेजःपरमाणुरेष दहनो भृत्याः समस्ताः सुराः ।
कुक्षिन्यस्त-समस्त-भारजगतः किं स्यात्तुलारोपणे व्यर्थं वाच्यमिदं
स्त्रियोपहसितः स्मेरो हरिः पातु नः ॥३॥

कस्त्वं बाल! बलानुजः, किमिह ते? मन्मन्दिराशङ्कया,
युक्तं, तन्नवनीत-पात्रविवरे हस्तं किमर्तं न्यसेः?
मातः! कञ्चन वत्सकं मृगयितुं  मा गाः विषादं क्षणात्
इत्येवं वरवल्लवी प्रतिवचः कृष्णस्य पुष्णातु नः ॥


॥इति श्रीवादिराजयति कृतम् उक्ति-प्रत्युक्ति स्तोत्रम् संपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel