देवा ऊचुः ।
जगद्योनिरयोनिस्त्वमनंतोऽव्यय एव च । ज्योतिःस्वरूपो ह्यवशः सगुणो निर्गुणो महान् ॥ १ ॥
भक्तानुरोधात्साकारो निराकरो निरंकुशः । निर्व्यूहो निखिलाधारो निःशंको निरुपद्रवः ॥ २ ॥
निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः । स्वात्मारामः पूर्णकामो निमिषो नित्य एव च ॥ ३ ॥
स्वेच्छामयः सर्वहेतुः सर्वः सर्वगुणाश्रयः । सर्वदो दुःखदो दुर्गो दुर्जनांतक एव च ॥ ४ ॥
सुभगो दुर्भगो वाग्ग्मी दुराराध्यो दुरत्ययः । वेदहेतुश्च वेदाश्च वेदांगो वेदविद्विभुः ॥ ५ ॥
इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः । हर्षाश्रुलोचनाः सर्वे ववृषुः कुसुमानि च ॥ ६ ॥
द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् । दृढां भक्तिं हरेर्दास्यं लभते वांछितं फलम् ॥ ७ ॥
इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः । बभूव जलवृष्टिश्च निश्चेष्टा मथुरा पुरी ॥ ८ ॥
इति देवकृतगर्भस्तुतिः संपूर्णा ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel