॥ जगन्नाथ प्रणामः॥
नीलाचलनिवासाय नित्याय परमात्मने। बलभद्रसुभद्राभ्यां जगन्नाथाय ते नमः॥१॥
जगदानन्दकन्दाय प्रणतार्त्तहराय च। नीलाचलनिवासाय जगन्नाथाय ते नमः॥२॥
॥श्री जगन्नाथ प्रार्थन॥
रत्नकरस्तव गृहं गृहणी च पद्मा किं देयमस्ति भवते पुरुषोत्तमाय।
अभीरवामनयनाहृतमानसाय दत्तं मनो यदुपते त्वरितं गृहाण॥१॥
भक्तानामभयप्रदो यदि भवेत्किंतद्विचित्रं प्रभो कीटोऽपि स्वजनस्य रक्षणविधावेकान्त मुद्वेजितः।
ये युष्मच्चरणारविन्दविमुखा स्वप्नेऽपि नालोचका- स्तेषामुद्धरण- क्षमो यदि भवेत् कारुण्य सिन्धस्तदा॥२॥
अनाथस्य जगन्नाथ नाथस्त्वं मे न संशयः। यस्य नाथो जगन्नथस्तस्य दुःखं कथं प्रभो॥३॥
या त्वरा द्रौपदीत्राणे या त्वरा गजमोक्षणे। मयार्त्ते करुणामुर्त्ते स त्वरा क्व गताहरे॥४॥
मत्समो पातकी नास्ति त्वत्समो नास्ति पापहा इति विज्ञाय देवेश यथायोग्यं तथ कुरु॥५॥
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel