सूर्यः
पूर्वापराद्रि सञ्चार चराचरविकासक।
उत्तिष्ठ लोककल्याण सूर्यनारायण प्रभो॥१॥कुरु कल्याण
सप्ताश्वरश्मिरथ सन्ततलोकचार श्री द्वादशात्मकमनीयत्रिमूर्तिरूप ।मनोज्ञत्रिमूर्तिरूप
सन्ध्यात्रयार्चित वरेण्य दिवाकरेशा श्री सूर्यदेव भगवन् कुरु सुप्रभातम् ॥२॥
अज्ञानगाहतमसःपटलं विदार्य ज्ञानातपेन परिपोषयसीह लोकम् ।
आरोग्यभाग्यमति सम्प्रददासि भानो श्री सूर्यदेव भगवन् कुरु सुप्रभातम्॥३॥
छायापते सकलमानवकर्मसाक्षिन् सिंहाख्यराश्यधिप पापविनाशकारिन् ।
पीडोपशान्तिकर पावन काञ्चनाभ श्री सूर्यदेव भगवन् कुरु सुप्रभातम् ॥४॥

चन्द्र
सर्वलोकसमुल्हास शङ्करप्रियभूषणा । उत्तिष्ठ रोहिणीकान्त चन्द्रदेव नमोऽस्तुते ॥५॥
इन्द्रादि लोकपरिपालक कीर्तिपात्र केयूरहारमकुटादि मनोज्ञगात्र ।
लक्ष्मीसहोदर दशाश्वरथप्रयाण श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम् ॥६॥
श्री वेङ्कटेशनयन स्मरमुख्यशिष्य वन्दारुभक्तमनसामुपशाम्य पीदाम् ।
लोकान् निशाचर सदा परिपालय त्वम् श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम् ॥७॥
नीहारकान्तिकमनीयकलाप्रपूर्ण पीयूषवृष्टिपरिपोषितजीवलोक ।
सस्यादिवर्धक शशाङ्क विराण्मनोज श्री चन्द्रदेव कुमुदप्रिय सुप्रभातम्॥८॥

आङ्गारक
मेरोः प्रदक्षिणं कुर्वन् जीवलोकं च रक्षसि । अङ्गारक ग्रहोत्तिष्ठ रोगपीडोपशान्तये ॥९॥
आरोग्यभाग्यममितं वितरन् महात्मन् रोगाद्विमोचयसि सन्ततमात्मभक्तान् ।
आनन्दमाकलय मङ्गलकारक त्वम् मेषेन्द्रवाहन कुजग्रह सुप्रभातम् ॥१०॥
सूर्यस्य दक्षिणदिशामधिसंवदानः कारुण्यलोचन विशालदृशानुगृह्य ।
त्वद्ध्यानतत्परजनाननृणान् करोषि मेषेन्द्रवाहन कुजग्रह सुप्रभातम् ॥११॥

बुध
बुध प्राज्ञ बुधाराध्य सिंहवाहन सोमज । उत्तिष्ठ जगतां मित्र बुद्धिपीडोपशान्तये ॥१२॥
हे पीतवर्ण सुमनोहरकान्तिकाय पीताम्बर प्रमुदिताखिललोकसेव्य ।
श्रीचन्द्रशेखरसमाश्रितरक्षकस्त्वम् । ताराशशाङ्कज बुधग्रह सुप्रभातम् ॥१३॥
द्राक्षागुलुच्छपदबन्धकवित्वदातः आनन्दसंहितविधूतसमस्तपाप ।
कन्यापते मिथुनराशिपते नमस्ते ताराशशाङ्कज बुधग्रह सुप्रभातम् ॥१४॥

गुरु
धनुर्मीनादि देवेश देवतानां महागुरो । ब्रह्मजात समुत्तिष्ठ पुत्रपीडोपशान्तये ॥१५॥
इन्द्रादि देवबहुमानितपुत्रकार आचार्यवर्य जगतां श्रितकल्पपूज ।
तारापते सकलसन्नुतधीप्रभाव श्रीधीष्पतिग्रह जनावन सुप्रभातम् ॥१६॥
पद्मासनस्थ कनकाम्बर दीनबन्धो भक्तार्तिहार सुखकारक नीतिकर्तः ।
वाग्रूपभेदसुविकासक पण्डितेज्य श्रीधीष्पतिग्रह जनावन सुप्रभातम् ॥१७॥

शुक्र
तुलावृषभराशीश पञ्चकोनस्थितग्रह । शुक्रग्रह समुत्तिष्ठा पत्नीपीडोपशान्तये ॥१८॥
श्वेताम्बरादि बहुशोभितगौरगात्र ज्ञानैकनेत्र कविसन्नुतिपात्र मित्र ।
प्रज्ञाविशेषपरिपालितदैत्यलोक हे शुक्रदेव भगवन् कुरु सुप्रभातम् ॥१९॥
सञ्जीविनीप्रमुखमन्त्ररहस्यवेदिन् तत्त्वाखिलज्ञ रमणीयरथाधिरूढ ।
राज्यारियोगकर दैत्यहितोपदेशिन् हे शुक्रदेव भगवन् कुरु सुप्रभातम् ॥२०॥

शनैश्चर

मण्डले धनुराकारे संस्थितः सूर्यनन्दन । नीलदेह समुत्तिष्ठ प्राणपीडोपशान्तये ॥२१॥

चापासनस्थ वरगृध्ररथप्रयाण कालाञ्जनाभ यमसोदर काकवाह ।
भक्तप्रजावनसुदीक्षित शम्भुसेविन् श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥२२॥

संसारसक्तजनदुष्परिस्वप्रदातः भक्तिप्रपन्नजनमङ्गलसन्निधातः ।
श्रीपार्वतीपतिदयामयदृष्टिप्रवाच दयाकर दृष्टिपूत श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥२३॥
तैलान्नदीपतिलनीलसुपुष्पसक्तः कुम्भादिपत्यमकराधिपये वहित्वम् ।
निर्भीक कामित फलप्रद नीलवासः श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥२२॥

 राहु

गौहुते अधिदेवता राहो सर्पाः प्रत्यधिदेवताः ।
राहुग्रह समुत्तिष्ठा नेत्रपीडोपशान्तये ॥२५॥
नीलाम्बरादि समलङ्कृत सैंहिकेय ज्ञानप्रसन्न वरदानसुखावहस्त्वम् ।
शूर्पासनस्थ सुजनावह सौम्यरूप राहुग्रहप्रवर नेत्रद सुप्रभातम् ॥२६॥
सिंहाधिपश्च तनु सिंहगतासनस्त्वम्  जटासनस्त्वम् मेर्वप्रदक्षिण चरदुत्तरकायशोभिम् ।
आदित्यचन्द्रग्रसनाग्रहलग्नचित्त राहुग्रहप्रवर नेत्रद सुप्रभातम् ॥२७॥

 केतुः

चित्रगुप्तब्रह्मदेवौ अधिप्रत्यधिदेवते । केतुग्रह समुत्तिष्ठ ज्ञानपीडोपशान्तये ॥२८॥
चित्रं च ते ध्वजरथादि समस्तमेव सयेतरं च गमनं परितस्तु मेरुम् ।
सूर्यस्य वायुदितिसञ्चरतीह नित्यम् केतुग्रहप्रवर मोक्षद सुप्रभातम् ॥२९॥
त्वन्मन्त्रजापपरसज्जन संस्तुतस्सन् ज्ञानं तनोशि विमलं परिहार्य पीडाम् ।
एवम् हि सन्ततमनन्तदयां कुरु त्वम् केतुग्रहप्रवर मोक्षद सुप्रभातम् ॥३०॥

फलश्रुति

नित्यं नवग्रहदेवतानामिह सुप्रभातम् । ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ॥
तेशां प्रभातसमये स्मृतिरङ्गभाजाम् ।    प्रज्ञां परार्धसुलभां परमां प्रसूते ॥
आदित्याय च सोमाय मङ्गलाय बुधाय च । गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel