ॐ नागेन्द्रहाराय त्रिलोचनाय
भस्माङरागाय महेश्वराय  ।
नित्याय शुद्धाय दिगम्बराय
तस्मै 'न'काराय नमःशिवाय ॥१ ॥

मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय  ।
मन्दारपुष्प्बहुपुष्पसुपूजिताय
तस्मै 'म'काराय नमःशिवाय ॥२ ॥

शिवाय गौरीवदनाब्जवृन्द
सूर्याय दक्षाध्वरनाशकाय  ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै 'शि'काराय नमःशिवाय ॥३ ॥

वसिष्ठकुम्भोद्भवगौतमार्य
मुनीन्द्रदेवार्चितशेखराय  ।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै 'व'काराय नमःशिवाय ॥४ ॥

यक्षस्वरुपाय जटाधराय
पिनाकहस्ताय सनातनाय  ।
दिव्याय देवाय दिगम्बराय
तस्मै 'य'काराय नमःशिवाय ॥५ ॥

पञ्चाक्षरमिदं पुण्यं यः पठेत् शिवसन्निधौ  ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥६ ॥

इति श्रीमद् शन्कराचार्यविरचितं शिवपञ्चाक्षरस्तोत्रं सम्पुर्णम  ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel