वस्तां पिशङ्गं वसनं दिशो वा गरुत्मता यातु ककुद्मता वा ।
निद्रातु वा नृत्यतु वाऽधिरङ्गे भेदो न मे स्यात्परमस्य धाम्नः ॥
     
॥पञ्चरत्नस्तुतिः ॥
॥श्रीमदप्पय्यदीक्षितसार्वभाउमैः विरचिता ॥
भूतस्य जात इति वारिरुहासनस्य
जातो बृहन्निति हरेश्च जनिः प्रसिद्धा ।
यस्मादजात इति मन्त्रवरोपदिष्टा-
त्तं रुद्रमेव जनितश्चकितः प्रपद्ये ॥१॥

उक्त्वा प्रसूतिमजशौरिहरेश्वराणां
संसूच्य दीपकसहोक्तिभिरन्यनिघ्नाम् ।
तां संयधारयदतर्वशिखा हि यस्य
तं सर्वकारणमनादिशिवं प्रपद्ये ॥२॥

वेदान्तेषु प्रथमभवनं वर्णितं यस्य याभ्यां
तद्वत्तस्य प्रसववचसा जन्म तत्ख्यापयित्वा ।
यस्यैकस्य स्फुटमजनिता निश्चिता कारणस्य
ध्यायामस्तं जनिविहतये शंभुमाकाशमध्ये ॥३॥

यद्भ्रूभङ्गैकवश्या विधिहरिगिरिशख्यातिदाः शक्तिकोट्यो
यद्भृत्या देवदेवाः सकलभुवनगाः संनियच्छन्ति विश्वम् ।
यल्लिङ्गं सर्वदेवासुरमनुजमुखैरर्च्यते विश्वरूपं
तस्मै नित्यं नमस्यां प्रवितनुत परब्रह्मणे शंकराय ॥४॥

आस्यं सूक्ष्मं लिङ्गरूपत्वलिङ्गं
स्याद्ब्रह्मेशानाख्ययैवाल्पमात्रम् ।
इत्येवेनावेदयत्सूत्रकारो
यं ब्रह्माख्यं तं प्रपद्ये महेशम् ॥५॥
इति श्रीमदप्पय्यदीक्षितसार्वभौमैः
विरचिता पञ्चरत्नस्तुतिः संपूर्णा ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel