॥श्रीमद् अप्पय्यदीक्षितेन्द्रैः विरचिता ॥
पयो-नदीतीर निवासलिङ्गं बालार्क-कोटि प्रतिमं त्रिनेत्रम् ।
पद्मासनेनार्चित दिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥१॥
गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्र-चर्मांबर भूषिताङ्गम् ।
गौरी-मुखांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥२॥
सुकङ्कणीभूत महाभुजङ्गं संज्ञान-संपूर्ण-निजान्तरङ्गम् ।
सूर्येन्दु-बिंबानल-भूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥३॥
भक्तप्रियं भावविलोलभृङ्गं भक्तानुकूलामल भूषिताङ्गम् ।
भावैक-लोक्यान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥४॥
सामप्रियं सौम्य महेशलिङ्गं सामप्रदं सौम्य-कटाक्षलिङ्गम् ।
वामाङ्ग-सौन्दर्य-विलोलिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥५॥
पञ्चाक्षरी-भूत-सहस्रलिङ्गं पञ्चामृतस्नान-परायणाङ्गम् ।
पञ्चामृतांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥६॥
वन्दे सुराराधित-पादपद्मं श्रीश्यामवल्ली-रमणं महेशम् ।
वन्दे महामेरु-शरासनं शिवं वन्दा सदा मार्गसहायलिङ्गम् ॥७॥
॥इति  श्री मार्गसहायलिङ्ग स्तुतिः संपूर्णा ॥
॥ॐ तत्सत् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel