शिवसूत्र
शाम्भवोपाय चैतन्यमात्मा । १। ज्ञानं बन्धः । २। योनिवर्गः कलाशरीरम् । ३। ज्ञानाधिष्ठानं मातृका । ४। उद्यमो भैरवः । ५। शक्तिचक्रसन्धाने विश्वसंहारः । ६। जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः । ७। ज्ञानं जाग्रत् । ८। स्वप्नो विकल्पाः । ९। अविवेको मायासौषुप्तम् । १०। त्रितयभोक्ता वीरेशः । ११। विस्मयो योगभूमिकाः । १२। इच्छा शक्तिरुमा कुमारी । १३। दृश्यं शरीरम् । १४। हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् । १५। शुद्धतत्त्वसन्धानाद् वा अपशुशक्तिः । १६। वितर्क आत्मज्ञानम् । १७। लोकानन्दः समाधिसुखम् । १८। शक्तिसन्धाने शरीरोत्पत्तिः । १९। भूतसन्धान भूतपृथक्त्व विश्वसंघट्टाः । २०। शुद्धविद्योदयाच्चक्रेशत्व सिद्धिः । २१। महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः । २२।
शाक्तोपाय चित्तं मन्त्रः । १। प्रयत्नः साधकः । २। विद्याशरीरसत्ता मन्त्ररहस्यम् । ३। गर्भे चित्तविकासोऽविशिष्ट विद्यास्वप्नः । ४। विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था । ५। गुरुरुपायः । ६। मातृकाचक्रसम्बोधः । ७। शरीरं हविः । ८। ज्ञानं अन्नम् । ९। विद्यासंहारे तदुत्थ स्वप्न दर्शनम् । १०। आणवोपाय आत्मा चित्तम् ।
१। ज्ञानं बन्धः । २। कलादीनां तत्त्वानां अविवेको माया । ३। शरीरे संहारः कलानाम् । ४। नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि । ५। मोहावरणात् सिद्धिः । ६। मोहजयाद् अनन्ताभोगात् सहजविद्याजयः । ७। जाग्रद् द्वितीयकरः । ८। नर्तक आत्मा । ९। रङ्गोऽन्तरात्मा । १०। प्रेक्षकाणीन्द्रियाणि । ११। धीवशात् सत्त्वसिद्धिः । १२। सिद्धः स्वतन्त्रभावः । १३। यथा तत्र तथान्यत्र । १४। विसर्गस्वाभाव्याद् अबहिः स्थितेस्तत्स्थितिः । १५। बीजावधानम् । १६। आसनस्थः सुखं ह्रदे निमज्जति । १७। स्वमात्रा निर्माणं आपादयति । १८। विद्या अविनाशे जन्म विनाशः । १९। कवर्गादिषु माहेश्वर्याद्याः पशुमातरः । २०। त्रिषु चतुर्थं तैलवदासेच्यम् । २१। मग्नः स्वचित्तेन प्रविशेत् । २२। प्राण समाचारे समदर्शनम् । २३। मध्येऽवर प्रसवः । २४। मात्रास्वप्रत्यय सन्धाने नष्टस्य पुनरुत्थानम् । २५। शिवतुल्यो जायते । २६। शरीरवृत्तिर्व्रतम् । २७। कथा जपः । २८। दानं आत्मज्ञानम् । २९। योऽविपस्थो ज्ञाहेतुश्च । ३०। स्वशक्ति प्रचयोऽस्य विश्वम् । ३१। स्तिथिलयौ । ३२। तत् प्रवृत्तावप्यनिरासः संवेत्तृभावात् । ३३। सुख दुःखयोर्बहिर्मननम् । ३४। तद्विमुक्तस्तु केवली । ३५। मोहप्रतिसंहतस्तु कर्मात्मा । ३६। भेद तिरस्कारे सर्गान्तर कर्मत्वम् । ३७। करणशक्तिः स्वतोऽनुभवात् । ३८। त्रिपदाद्यनुप्राणनम् । ३९। चित्तस्थितिवत् शरीर करण बाह्येषु । ४०। अभिलाषाद्बहिर्गतिः संवाह्यस्य । ४१। तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः । ४२। भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः । ४३। नैसर्गिकः प्राणसंबन्धः । ४४। नासिकान्तर्मध्य संयमात् किमत्र सव्यापसव्य सौषुम्नेषु । ४५। भूयः स्यात् प्रतिमीलनम् । ४६।
ॐ तत् सत्

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel