ॐ नमः शिवाय शर्वाय देवदेवाय वै नमः ।
रुद्राय भुवनेशाय शिवरूपाय वै नमः ॥१॥
त्वं शिवस्त्वं महादेव ईश्वरः परमेश्वरः ।
ब्रह्मा विष्णुश्च रुद्रश्च पुरुषः प्रकृति-स्तथा ॥२॥
त्वं कालस्त्वं यमो मृत्यु-र्वरुणस्त्वं कुबेरकः ।
इन्द्रः सूर्यः शशाङ्कश्च ग्रह-नक्षत्र-तारकः ॥३॥
पृथिवी सलिलं त्वं हि त्वमग्नि-र्वायुरेव च ।
आकाशं त्वं परं शून्यं सकलं निष्कलं तथा ॥४॥
अशुचिर्वा शुचिर्वापि सर्वकामगतोपि वा ।
चिन्तयेद्देवमीशानं स बाह्याभ्यन्तरः शुचिः ॥५॥
नमस्ते देवदेवेश त्वत्प्रसादाद्वदाम्यहम् ।
वाक्ये हीनेऽतिरिक्ते वा मां क्षमस्व सुरोत्तम ॥६॥
नमस्ते देवदेवेश ईशान वरदाच्युत ।
मम सिद्धिं भूयश्च (सिद्धिः सदा भूयात्) सर्वकार्येषु शंकर ॥७॥
ब्रह्मा विष्णुरीश्वरश्च महादेव नमोऽस्तु ते ।
सर्वकार्यं प्रसिध्यतां क्षमानुग्रहकारण ॥८॥
॥शुभम् ॥
नमः शब्दगुणायास्तु व्यतीतेन्द्रियवर्त्मने ।
विश्वतो व्यश्नुवानाय व्योमरूपाय शम्भवे ॥१॥
उन्मना या सती कान्ता नितान्त-शिवसङ्गता ।
जगद्धिताय चाशास्तु सा शक्ति-रचलात्मजा ॥२॥
जयतीन्दु रवि व्योम वाय्वात्म क्ष्मा जलानलैः ।
तनोति तनुभिः शम्भुर्योऽष्टभिरखिलं जगत् ॥३॥
यमान्तरं ज्योतिरुपासते बुधाः निरुत्तरं ब्रह्मपदं जिगीषवः ॥१॥
तपश्श्रुतेज्याविधयो यदर्पणा(त्) भवन्त्यनिर्देश्यफलानुबन्धिनः ।
न केवलं तत्फलयोगसंगिनामसंगिनां कर्मफलत्यजामपि ॥२॥
निसर्गसिद्धैरणिमादिभिर्गुणैरुपेतमंगीकृतशक्तिविस्तरईः (रम्) ।
धियामतीतं वचसामगोचरमनास्पदं यस्य पदं विदुर्बुधाः ॥३॥
 ॥ॐ तत्सत् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel