श्रीगणेशाय नम: ॥

स्फुटं स्फटिकसप्रभंस्फुटितहारकश्रीजटं शशांकदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्‍भुजगभूषणं भूमिमत्कदा नु शितिकंठ ते वपुरवेक्षते वीक्षणम् ॥१॥

त्रिलोचन विलोचने लसति ते ललामायितेस्मरोनियमघस्मरोनियमिनामभूद्भस्मसात्

स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २ ॥

महेश महितोऽसि तत्पुरुष पूरुषाग्र्योभवानघोर रिपुघोर तेऽनवम

वामदेवाञ्जलि: । नम:सपदि जातवे त्वमिति पंचरूपोचितप्रपञ्चचयपचवृन्मम मनस्तमस्ताडय ॥ ३ ॥

रसाघनरसानलानिलावियद्विवस्वदिधुप्रयष्ट्टषु निविष्ट मित्यज भजामि मूर्त्यष्टकम् । प्रशांतमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपूंषि तेऽहमहमात्मनोऽहं भिदे ॥ ४ ॥

विमुक्ति परमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादय: । कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तरा: कथमुमेश तन्मन्महे ॥ ५ ॥

कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुरद्धरिणयासखट्वाङ्गया । चलाभिरचलाभिरप्यगणि ताभिरुन्नृत्यतिश्‍चतुर्दश जगंति ते जयजयेत्ययुर्विस्मयम् ॥ ६ ॥

पुरा त्रिपुररंधनं विविधदैत्यविध्वंसनं पराक्रमपरंपराअपि परा नते विस्मय: । अमर्षिबलहर्षितक्षुइतवृत्तनेत्रोज्ज्वलज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥

सह्स्रनयनो गुह: सहसहस्ररश्मिर्विधुर्बुहस्पतिरुतप्पति: ससुरसिद्धविद्याधरा: । भवत्पदपरायणा: श्रियामिमां ययु: प्रार्थितां भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभ ॥ ८ ॥

तव प्रियतमादितिप्रियतमं सदैवांतरं पयस्युपहितं भृतं स्वयमिव श्रियोवल्लभम् ।

विबुध्य लघुबुद्धय: स्वपरपक्षलक्ष्यायितं पठंति हिलुठंति ते शठह्रद:शुचा शुंठिता ॥ ९ ॥

निवासनिलयोचित्ता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । तथापि भवत: पदं शिवशिवेत्यदो जल्पतामकिञ्चन न किञ्चन वृजिनमस्ति

भस्मीभवेत् ॥ १० ॥

त्वमेव किल कामधुक्‍ सकल काममापूरयन् सदात्रिनयनो भवान् वहति चार्चिनेत्रोद्भवम् । विषं विषधरान् दधत् पिबसि तेन चानन्दवान्विरुद्धचरितोचिता जगदधीश ते

भिक्षुता ॥ ११ ॥

नम: शिव शिवाशिवशिवशिवार्थकृत्ताशिवं नमो हरहराहराहरहरान्तरीं मे दृशम् । नमोभवभवाभवप्रभवभूतये मे भवान्नमो मृड नमो नमो नम उमेश

तुभ्यं नम: ॥ १२ ॥

सतां श्रवपद्धतिं सरतु सन्नतोक्‍तेत्यसौ शिवस्य करुणांकुरात्प्रतिकृतात्सदा सोचिता । इति प्रथितमानसो व्यधित नाम नारायण: शिवस्तुतिमिमां शिवांलिकुचिसूरिसूनु: सुधी: ॥ १३ ॥

इति श्रीमल्लिकुचिसूरिसूनुनारायणपंडिताचार्यविरचिता शिवस्तुति:संपूर्णा ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel