श्रीगणेशाय नम: ॥

पशुपतींद्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।

प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ १ ॥

न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।

अवति कोऽपि न कलवशंगतं भजत रे मनुजा गिरजापतिम् ॥ २ ॥

मुरजडिं डिमवाद्यविलक्षणं मधुरपंचमनादविशारदम् ।

प्रथम भूतगनैरपि सेवितं भजत रे मनुजा० ॥ ३ ॥

शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नुतं नृणाम् ॥

अभयदं करुणावरुणालयं भजत रे मनुजा० ॥ ४ ॥

नरसिरोरचित्तं मणिकुंडलं भुजगहारमुदं वृषभध्वजम् ।

चितिरजोधवलीकृतविग्रहं भजत र म० ॥ ५ ॥

मखविनाशकरं शशिशेखरं सततमध्वरभाजिकफलप्रदम् ।

प्रलयदग्धसुरासुरमानवं भजत रे म० ॥ ६ ॥

मदमपास्य चिरंह्रदि संस्थितं मरणजन्मजराभयनीडितम् ।

जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा० ॥ ७ ॥

हरिविरंचिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम् ।

त्रिनयनं भुवनत्रितयाधिपं भजत रे म० ॥ ८ ॥

पशुपतेरिदमष्टकमद्‍भुतं विरचितं पृथिवीपति सूरिणा ।

पठति संश्रृणुते मनुज: सदा शिवपुरीं वसते लभते मुदम् ॥ ९ ॥

इति श्रीपशुपत्यष्टकं सम्पूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel