श्रीगणेशाय नम: ॥

ब्रह्ममुरारिसुरार्चितलिंगं निर्मलभाषितशोभितलिंगम् ॥

जन्मजदु:खविनाशकलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥ १ ॥

देवमुनिप्रवरार्चितलिंगं कामदहं करुणाकरलिंगम् ।

रावणदर्प विनाशनलिंगं तत्प्र० ॥ २ ॥

सर्वसुगंधिसुलेपितलिंगं बुद्धिविवर्धनकारणलिंगम् ।

सिद्धसुरासुरवंदितलिंगं तत्प्र० ॥ ३ ॥

कनकमहामणिभूषितलिंगं फणिपतिवेष्टितशोभितलिंगम् ।

दक्षसुयज्ञविनाशलिंगं तत्प्र० ॥ ४ ॥

कुंकुमचन्दनलेपितलिंगं पंकजहारसुशोभितलिंगम् ।

संचितपापविनाशनलिंगं तत्प्र० ॥ ५ ॥

देवगणार्चितसेवितलिंगं भावैर्भक्तिभिरेव च लिंगम् ।

दिनकरकोटिप्रभाकरलिंग तत्प्र० ॥ ६ ॥

अष्टदलोपरि वेष्टितलिंग सर्वसमुद्भवकारणलिंगम् ।

अष्टदरिद्रविनाशितलिंगं तत्प्र० ॥ ७ ॥

सुरगुरुसुरवरपूजितलिंगं सुरवनपुष्पसदार्चितलिंगम् ।

परात्परं परमात्मकलिंगं तत्प्र० ॥ ८ ॥

लिंगाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९ ॥

इति श्रीलिंगाष्टकस्तोत्रं संपूर्णम्

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel