श्रीगणेशाय नम: ॥

गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरंतरविभूषितवामभागम् ।

नारायणप्रियमजंगमदापहारं वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ १ ॥

वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् ।

वामेनविग्रहवरेण कलत्रवंतं वाराणसी० ॥ २ ॥

भूताधिपं भुजगभूषणभूषितांगं व्याघ्राजिनांबरधरंजटिलं त्रिनेत्रम् । पाशांकुशाभयवरप्रद्शूलपाणिं वाराणसी० ॥ ३ ॥

शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपंचबाणम् ।

नागाधिपारचित भासुरकर्णपूरं वाराणसी० ॥ ४ ॥

पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुंगवपन्नगानाम् ।

दावानलं मरणशोकजराटवीनां वाराणसी० ॥ ५ ॥

तेजोमयं सगुणनिर्गुणमदितीयमानंदकंदमपराजितमप्रमेयम् ॥

नागात्मकं सकल निष्कलमात्मरूपं वाराणसी० ॥ ६ ॥

आशां विहाय परिह्रत्य परस्य निंदां पापे रतिं च सुनिर्वाय मन: समाधौ ।

आदाय ह्रत्कमलमध्यगतं परेशं वाराणसी० ॥ ७ ॥

रागादिषोषरहितं स्वजनानुरागवैराग्यशांतिनिलयंगिरिजासहायम् । माधुर्यधैर्यसुभगंगरलाभिरामं वाराणसी० ॥ ८ ॥

वाराणसीपुरपते: स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनष्य: ॥

विद्यां श्रियं विपुलसौख्यमनंतकीर्ति संप्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥

विश्‍वनाथाष्टकमिदं य: पठेच्छिवसन्निधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ॥ १० ॥

इति श्रीव्यासकृतं विश्‍वनाथाष्टकं संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel