श्रीगणेशाय नम: ॥

चंद्रशेखर चंद्रशेखर चंद्रशेखर पाहिमाम् । चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्ष माम् ॥ १ ॥

रत्‍नसानुशरासनं रजताद्रिश्रृंगनिकेतनं सिंजिनीकृतपन्नगेश्‍वरमच्युताननसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवंदितं चंद्रशेखरमाश्रये मम किं करिष्यति वै यम: ॥ २ ॥

पंचपादपपुष्पगंधपदांबुजद्वयशोभितं भाललोचन जातपावकदग्धमन्मथविग्रहम् । भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं चंद्रशेखरमाश्रये० ॥ ३ ॥

मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पंकजासनपद्मलोचनपूजितांघ्रिसरोरुहम् । देवसिंधुतरंगसीकरसिक्‍तशुभ्रजटाधरं चंद्रशेखर० ॥ ४ ॥

यक्षराजसखं भगाक्षहरं भुजंगविभूषणं शैलराजसुता परिपरिष्कृतचारुवामकलेवरम् । क्ष्वेडनीलगलं परश्‍वधारिणं मृगधारिणं चंदशेखर० ॥ ५ ॥

कुण्डलीकृतकुण्डलेश्‍वरकुण्डलं वृषवाहनं नारदादिमुनीश्‍वरस्तुतवैभवं भुवनेश्‍वरम् । अन्धकांतकमाश्रितामरपादपं शामनांतकं चंद्रशेखर० ॥ ६ ॥

भेषजम भवरोगिणामखिलापदामहारिणं दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् । मुक्तिभुक्तिफलप्रदं सकलाघसंघनिबर्हणं चंद्र्शेखर० ॥ ७ ॥

भक्तवत्सलमर्चितं निधिमक्षयं हरिदंबरं सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम्‍ । क्रीडयंतमहर्निशं गणनाथयूथसमन्वितं चंद्रशेखर० ॥ ९ ॥

मृत्युभीतमृकंडसूनुकृतस्तवं शिवसंनिधौ यत्र कुत्र च य: पठेन्नहि तस्य मृत्युभयं भवेत् । पूर्णमायुररोगितामखिलार्थसम्पदमादरं चंद्रशेखर एव तस्य ददाति मुक्तिमयत्‍नत: ॥ १० ॥

इति श्रीचन्द्रशेखराष्टकस्तोत्र संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel