श्रीगणेशाय नम: ॥

देवराजसेव्यमानपावनांघ्रिपंकजं व्यालयज्ञसूत्रमिंदुशेखरं कृपाकरम् । नारदादियोगिवृन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥१ ॥

भानुकोटिभास्वरं भवाब्धितारकं परं नीलकंठमीप्सितार्थदायकं त्रिलोचनम् । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथ कालभैरवं भजे ॥ २ ॥

शूलटंकपाशदंडपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् ।

भीमविक्रमं प्रभुं विचित्रतांडवप्रियं काशिका० ॥ ३ ॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम्‍। विनिक्वणन्मनोज्ञहेमकिंकिणीलस्त्कटिं काशिका० ॥ ४ ॥

धर्मसेतुपालकं त्वधर्ममार्गनाशकं कर्मपाशमोचकं सुशर्मदायकं विभुम् । स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं काशिका० ॥ ५ ॥

रत्‍नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्ट दैवतं निरंजनम् ।

मृत्युदर्पनाशनं करालदंशमोक्षणं काशिका० ॥ ६ ॥

अट्टहासभिन्नपद्मजांडकोशसंततिं दृष्टिपातनष्टपापजालमुग्रशासनम् ।

अष्टसिद्धिदायकं कपालमालिकन्धरं काशिका० ॥ ७ ॥

भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् ।

नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिका० ॥ ८ ॥

कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनंविचित्रपुण्यवर्धनम् । शोकमोहदैन्यलोभकोपतपनाशनं ते प्रयांति कालभैरवांघ्रिसंनिधिं ध्रुवम् ॥ ९ ॥

इति श्रीमच्छंकराचार्य विरचितं कालभैरवाष्टकं संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel