श्रीगणेशाय नम: । असित उवाच ॥

जगद्‌गुरो नमस्तुभ्यम शिवाय शिवदाय च ।

योगींद्राणां च योगींद्र गुरूणां गुरवे नम: ॥ १॥

मृत्योमृत्युस्वरूपेण मृत्युसंसाखण्डन ।

मृत्योरीश मृत्युबीज मृत्युंजय नमोऽस्तु ते ॥ २ ॥

कालरूपं कलयतां कालकालेश कारण ।

कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥ ३ ॥

गुणातीत गुणाधार गुणबीज गुणात्मक ।

गुणीश गुणिनां बीज गुणिनां गुरवे नम: ॥ ४ ॥

ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।

ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥ ५ ॥

इति स्तुत्वां शिवं नत्वा पुरस्तस्थौ मुनीश्‍वर: ।

हीनवत्साश्रुनेत्रश्‍च य: पठेत् । वर्षमेकं हविष्याशी शंकरस्य महात्मन: ॥ ७ ॥

स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।

भवेद्धनाढ्यो दु:खी च मूको भवति पण्डित: ॥ ८ ॥

अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।

इह लोके सुखं भुक्त्वा यात्यंते शिवसन्निधम् ॥ ९ ॥

इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।

प्रचेतसा स्वपुत्रायासिताया दत्तमुत्तमम् ॥ १० ॥

इतिश्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे असिकृतशिवस्तोत्रम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel