श्री गणेशाय नम: ॥

प्रभुं प्राणनाथं विभुं विश्‍वनाथं जगन्नाथनाथं सदानंदभाजाम् ।

भवद्बव्यभुतेश्वरं भूतनाथं शिवं शंकरं शंभूमीशानमीडे ॥ १ ॥

गले रुंडमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।

जटाजूटगंगोत्तरंगैर्विशालं शिवं० ॥ २ ॥

मुदामाकरं मंडनं मंडयन्तं महामंडलं भस्मभूषाधरं तम् ।

अनादिं ह्यपारं महामोहमारं शिवं० ॥ ३ ॥

तटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम् ।

गिरिशं गणेशं सुरेशं महेशं शिवं० ॥ ४ ॥

गिरिन्द्रात्मजासंगृहीतार्धदेहं गिरौ संस्थितं सर्वदासन्नगेहम् ॥

परब्रह्मब्रह्मादिभिर्वंद्यमानं शिवं० ॥ ५ ॥

कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानम् ।

बलीवर्दयानं सुराणां प्रधानं शिवं० ॥ ६ ॥

शरच्चंद्रगात्रं गुणानंदपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।

अपर्णाकलत्रं चरित्रं विचित्रं शिवं० ॥ ७ ॥

हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् ।

श्मशाने वसंतं मनोजं दहंतं शिवं० ॥ ८ ॥

स्तवं य: प्रभाते नर: शूलपाणे: पठेत्सर्वदा भर्गभावानुरक्त: ।

सपुत्र धनं धान्यमित्रं कलत्रं विचित्र: समासाद्य मोक्षं प्रयाति ॥ ९ ॥

इति श्रीशिवाष्टकं सम्पूर्णम्

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel