श्रीगणेशाय नमः ॥ श्रीविष्णुरुवाच ॥

महेशानन्ताद्य त्रिगुणरहितामेय विमल स्वराकारापारामितगुणगणाकारि निवृते ॥

निराधाराधारामरवर निराकार परम प्रभापूराकारावर पर नमो वेद्य शिव ते ॥१॥

नमो वेदावेद्याखिलजगदुपादान नियतं स्वतन्त्रासामन्तानवधुतिनिजाकारविरते ॥

निर्वतन्ते वाचः शिवभजनमप्राप्य मनसा यतोऽशक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥२॥

त्वदन्यद्वस्त्वेकं नहि भव समस्तत्रिभुवने विभुस्तवं विश्वात्मा न च परममस्तीश भवतः ॥

ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो न ते कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते ॥३॥

त्वयैवेमं लोकं निखिलममलं व्याप्य सततं तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो ॥

त्वयैवैतत्सृष्टं जगदखिलमीशान भगवन्विलासोऽयं कश्चित्तव शिव नमो वेद्य शिव ते ॥४॥

जगत्सृष्टेः पुर्वं यदभवदुमाकान्त सततं त्वया लीलामात्रं तदपि सकलं रक्षितमभूतम् ॥

तदेवाग्रे भालप्रकटनयनादद्भुतकराज्जगद्दग्ध्वा स्थास्यत्यज हर नमो वेद्य शिव ते ॥५॥

विभूतीनामन्तो भव न भवतो भूतिविलसन्निजाकार श्रीमन्न गुणगणसीमाप्यवगता ॥

अतद्व्यावृत्त्याऽद्धा त्वयि सकलवेदाश्च चकिता भवन्त्येवासामप्रकृतिक नमो वर्ष शिव ते ॥६॥

विराड्‌रूपं यत्तं सकलनिगमागोचरमभूत्तदेवेदं रूपं भवति किमिदं भिन्नमथवा ॥

न जाने देवेश त्रिनयन सुराराध्यचरण त्वमोंकारो वेदस्त्वमसि हि नमोऽघोर शिव ते ॥७॥

यदन्तस्तत्त्वज्ञा मुनिवरगणा रूपमनघं तदेवं सञ्चिन्त्य स्वमनसि सदा सन्नविहताः ॥

ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा किमेतज्जानेऽहं शरणद नमः शर्व शिव ते ॥८॥

तथा शक्त्या सृष्ट्वा जगदथ च संरक्ष्य बहुधा ततः संह्रत्यैवतन्निवसति तदाधारमथवा ॥

इदं ते किं रूपं निरुपम न जाने हर विभो विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥९॥

तवानन्तान्याहुः शुचिपरमरूपाणि निगमास्तदन्तभूर्तं सत्सदसनिरुक्तं पदमपि ॥

निरुक्तं छन्दोभिर्निलयनमिदं वाऽनिलयनं न विज्ञातं ज्ञातं सकृदपि नमो ज्येष्ठ शिव ते ॥१०॥

तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभूदृतं सत्यं सत्यं तदपि च यथा रूपमखिलम् ॥

यतः सत्यः सत्यं शममपि समस्तं तव विभो कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥११॥

तवामेयं मेयं यदपि तदमेयं विरचितं न वाऽमेयं मेयं रचितमपि मेयं विरचितुम् ॥

न मेयं मेयं ते न खलु परमेयं परमयं न मेय नामेयं परमपि नमो देव शिव ते ॥१२॥

तवाहारं हारं विदितमविहारं विरहसं न वाहारं हारं हर हरसि हारं न हरसि ॥

न वाहारं हारं परतर विहारं परतरं परं पारं जाने नहि खलु नमो विश्व शिव ते ॥१३॥

तदेतत्त्वत्वं ते सकलमपि तत्त्वेन विदितं न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् ॥

न चैतत्तवं चेन्नियतमपि तत्त्वं किमु भवे न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥१४॥

इदं रूपं सदसदमलं रूपमपि चेन्न जाने रूपं ते तरतमविभिन्नं परतरम् ॥

यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं न जाने सर्वात्मन्क्वचिदपि नमोऽनन्त शिव ते ॥१५॥

महद्भूतं भूतं यदपि न च भूतं तव विभो सदा भुतं भूतं किमु न भवतो भूतविषये ॥

यदा भूतं भूतं भवति हि न भव्यं भगवतो भवाभूतं भाव्यं भवसि न नमो ज्येष्ठ शिव ते ॥१६॥

वशीभूता भूता सततमपि भूतात्मकतया न ते भूताभूतास्तव यदपि भूता विभुतया ॥

यतो भूता भूतास्तव तु न अहि भुतात्मकतया न वा भूता भुताः क्वचिदपि नमो भूत शिव ते ॥१७॥

न ते माया माया सततमपि भायामयतया ध्रुवं माया माया त्वयि वर न मायामयमपि ॥

यदा माया माया त्वयि न खलु मायामयतया न मायामाया वा परमथ नमस्ते शिव नमः ॥१८॥

यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं न वेद्यं वेद्यं चेन्नियममपि वेद्यं न विदितम् ॥

तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः करावेद्यं वेद्यं जितमिति नमोऽतर्क्य शिव ते ॥१९॥

शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं न सत्य्म शैवं तच्छिवमिति शिवं सेव्यमनिशम् ॥

शिव शान्तं मत्वा शिवपरमतत्त्वं शिवमयं न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥२०॥

यदज्ञात्वा तत्त्वं सकलमपि संसारपतितं जगज्जन्मावृति दहति सततं दुःखनिलयम् ॥

तदेतज्ज्ञात्वैवावहति च निवृत्तिं परतरां न जाने तत्तत्वं परमिति नमो वेद्य शिव ते ॥२१॥

न वेदं यद्रूपं निगमविषयं मङ्गलकरं न दृष्टं केनापि ध्रुवमिति न जाने शिव विभो ॥

ततश्चित्त शंभो नहि मम विषादोऽघाविकृतिः प्रयत्नाल्लब्धेऽस्मिन किमपि नमः पूर्ण शिव ते ॥२२॥

तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं तदेवातीतं सन्नयनपदवीं नात्र तनुते ॥

कदाचित्किञ्चिद्वा स्फुरति कतिधा चेतसि तव स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥२३॥

त्वमिन्दुभीतुस्तवं हुतभुगसि वायुश्च सलिलं त्वमेवाकाशोऽसि क्षितिरसि तथाऽऽत्मासि भगवन् ॥

ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्न तत्सत्यं सत्यं त्रिनयन नमोऽनन्त शिव ते ॥२४॥

विधुं धत्से नित्यं शिरसि मृदुकण्ठोऽपि गरलं नवं नागाहारं भसितममलं भासुरतनुम् ॥

करे शूलं भाले ज्वलनमनिशं तत्किमिति ते न तत्त्वं जानेऽहं भवहर नमः कूर्प शिव ते ॥२५॥

तवापाङ्गः शुद्धो यदि भवति भव्ये शुभकरः कदाचित्कस्मिंश्चिल्लघुतरनरे विप्रभवति ॥

स एवैताँल्लोकान् रचयितुमलं सापि च महान्कृपाधारोऽयं ते सुकयति नमोऽनन्त शिव ते ॥२६॥

भवन्तं देवेशं शिवमितरगीर्वाणसदृशं प्रमादाद्यः कश्चिद्यदि यदपि चित्तेऽपि मनुते ॥

स दुःखं लब्ध्वाऽन्ते नरकमपि याति ध्रुवमिदं ध्रुवं देवाराध्यामितगुण नमोऽनन्त शिव ते ॥२७॥

प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे भवानीमारूढामसकृदपि संवीक्ष्य भवता ॥

कृतं सम्यङ्‌नाट्यं प्रथितमिति वेदोऽपि भवति प्रभावः को वाऽयं तव हर नमो दीप शिव ते ॥२८॥

श्मशाने संचारः किमु शिव न ते क्वापि गमनं यतो विश्वंव्याप्याखिलमपि सदा तिष्ठति भवान् ॥

विभुं नित्यं शुद्धं शिवमुपहुतं व्यापकामिति श्रुतिः साक्षाद्वक्ति स्वयमपि नमः शुद्ध शिव ते ॥२९॥

धनुर्मेरुः शेषो धनुवरगुणौ यानमवनिस्तवैचेदं चक्रं निगमनिकरा वाजिनिकराः ॥

पुरो लक्ष्यं यन्ता विधिरिषुहरिश्चेति निगमः किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥३०॥

मृदुःसत्त्वं त्वेतद्भवमनघयुक्तं च रजसा तमोयुक्त शुद्धं हरमपि शिवं निष्कलमिति ॥

वदत्येको वेदस्त्वमसि यदुपास्यं ध्रुवमिदं त्वमोंकाराकारो ध्रुवमिति नमोऽनन्त शिव ते ॥३१॥

जगत्सुर्प्ति बोधं व्रजति भवतो निर्गतमपि प्रवृत्तिं व्यापारं पुनरपि सुषुप्तिं च सकलम् ॥

त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो वदत्यद्धा शर्वं शिव इति नमः स्तुत्य शिव ते ॥३२॥

त्वमेवालोकानामधिपतिरुमानाथ जगतां शरण्यः प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् ॥

त्वदन्यो निर्वाणं तट इति च निर्वाणयतिरप्यतः सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥३३॥

तवैवांशो भानुस्तपति विधुरप्येति पवनः पवत्येषोऽग्निश्च ज्वलति सलिलं च प्रवहति ॥

तवाज्ञाकारित्वं सकलसुरवर्गस्य सततं त्वमेकस्वातन्त्र्यं वहसि हि नमोऽनन्त शिव ते ॥३४॥

स्वतन्त्रोऽयं सोमः सकलभुवनैकप्रभुरयं नियन्ता देवानामपि हर नियन्तासि न परः ॥

शिवः शुद्धो मायारहित इति वेदोऽपि वदति स्वयं तामाशास्य त्रयहर नमोऽनन्त शिव ते ॥३५॥

नमो रुद्रानन्तामरवर नमः शंकर विभो नमो गौरीनाथ त्रिनयन शरण्यांघ्रिकमल ॥

नमः शर्वः श्रीमन्ननघ महदैश्वर्यनिलय स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥३६॥

महादेवाभेयानघगुणगणग्रामसवतन्नमो भूयो भूयः पुनरपि नमस्ते पुनरपि ॥

पुराराते शंभो पुनरपि नमस्ते शिव विभो नमो भूयो भूयः शिव शिव नमोऽनन्त शिव ते ॥३७॥

कदाचिद्गण्यन्ते निविडनियता वृष्टिकणिकाः कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना ॥

अनन्तैराकल्पं शिव गुणगणश्चारुरसनैर्न शक्यं ते नूनं गणयितुमुषित्वाऽपि सततम् ॥३८॥

मया विज्ञायैषाऽनिशमपि कृता जेतुमनसा सकामेनामेया सततमपराधा बहुविधाः ॥

त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥३९॥

प्रमादाद्ये केचिद्विततमपराधा विधिहताः कृताः सर्वे तेऽपि प्रशममुपयान्तु स्फुटतरम् ॥

शिवः श्रीमच्छम्भो शिव शिव महेशेति च जप‌ क्वचिल्लिङ्गाकारे शिव हर वसामि स्थिरतरम् ॥४०॥

इति स्तुत्वां शिवं विष्णुः प्रणम्य च मुहुर्मुहुः ॥ निर्विण्णो न्यवसन्नूनं कृताञ्जलिपुटः स्थिरम् ॥४१॥

तदा शिवः शिवं रूपमादायोवाच सर्वगः ॥ भाषयन्नखिलान्भूतान्घनगम्भीरया गिरा ॥४२॥

मदीयं रूपममलं कथं ज्ञेयं भवादृशैः ॥ यत्तु वेदैरविज्ञातमित्युक्त्वाऽन्तर्दधे शिवः ॥४३॥

ततः पुनर्विधिस्तत्र तपस्तप्तु समारभत् ॥ विष्णुश्च शिवतत्वस्य ज्ञानार्थमतियत्नतः ॥४४॥

यादृशी शिव मे वाञ्छा पूजयित्वा वदाम्यहम् ॥

नान्यो मयाऽर्च्यो देवेषु विना शंभु सनातनम् ॥४५॥

त्वयाऽपि शांकरं लिंग पूजनीयं प्रयत्नतः ॥ विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥४६॥

इति श्रीस्कन्दपुराणे विष्णुकृतं शिवमहिमस्तोत्र संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel