ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम् मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥

॥ ध्यानम् ॥

शांतम् पद्मासनस्थम् शशिधरमकुटम् पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम् परशुमभयदम् दक्षभागे महन्तम् ।

नागम् पाशम् च घंटाम् प्रळय हुतवहम् सांकुशम् वामभागे नानालंकारयुक्तम् स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥

॥ दूर्वास उवाच ॥

प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् । एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् ।

रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये । अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥

रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा । शिरोमे ईश्वरः पातु ललाटम् नीललोहितः ।

नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः । कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः ।

वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः । श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् ।

हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् । नाभिम् कटिम् च वक्षश्च पातु सर्वम् उमापतिः ।

बाहुमध्यान्तरम् चैव सूक्ष्म रूपस्सदाशिवः ।

स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम् वज्रम् च शक्तिदम् चैव पाशांकुशधरम् तथा ।

गण्डशूलधरान्नित्यम् रक्षतु त्रिदशेश्वरः ।

प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे संध्यायाम् राजभवने विरूपाक्षस्तु पातु माम् ।

शीतोष्णा दथकालेषु तुहिनद्रुमकंटके । निर्मनुष्ये समे मार्गे पाहि माम् वृषभध्वज ।

इत्येतद्द्रुद्रकवचम् पवित्रम् पापनाशनम् । महादेव प्रसादेन दूर्वास मुनिकल्पितम् ।

ममाख्यातम् समासेन नभयम् तेनविद्यते ।

प्राप्नोति परम आरोग्यम् पुण्यमायुष्यवर्धनम् विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् ।

कन्यार्थी लभते कन्याम् नभय विन्दते क्वचित् । अपुत्रो लभते पुत्रम् मोक्षार्थी मोक्ष माप्नुयात् ।

त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ।

त्राहिमाम् पार्वतीनाथ त्राहिमाम् त्रिपुरंतक पाशम् खट्वांग दिव्यास्त्रम् त्रिशूलम् रुद्रमेवच ।

नमस्करोमि देवेश त्राहिमाम् जगदीश्वर । शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ।

गमनेगमने चैव त्राहिमाम् भक्तवत्सल । त्वम् चित्वमादितश्चैव त्वम् बुद्धिस्त्वम् परायणम् ।

कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा । सर्व ज्वर भयम् छिन्दि सर्व शत्रून्निवक्त्याय ।

सर्व व्याधिनिवारणम् रुद्रलोकम् सगच्छति रुद्रलोकम् सगच्छत्योन्नमः ॥

॥ इति स्कंदपुराणे दूर्वास प्रोक्तम् रुद्रकवचम् संपूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel