कल्याणरूपाय कलौ जनानां कल्याणदात्रे करुणासुधाब्दे ।
शङ्खादि दिव्यायुध सत्कराय वातालयाधीश नमोऽनमस्ते॥१॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

नारायणेत्याति जपद्भिरुच्चैः भक्तैः सदापूर्णमहालयाय ।
स्वतीर्थगाङ्गोपं वारिमग्न निवर्तिताशेषरुजे नमस्ते॥२॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

ब्राह्मे मुहूर्ते परिधः स्वभक्तैः संदृष्टसर्वोत्तमविश्वरूप ।
स्वतैलसंसेवकरोगहर्त्रे वातालयाधीश नमोऽनमस्ते॥३॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

बालान् स्वकीयान् तवसन्निधाने दिव्यान्नदानात्परिपालयद्भिः ।
सदा पठद्भिश्च पुराणरत्नं संसेवितायास्तु नमो हरे ते॥४॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

नित्यान्नदात्रे च महीसुरेभ्यः नित्यं दिविस्थैर्निशि पूजिताय ।
मात्रा च पित्रा च तथोद्धवेन संपूजितायास्तु नमोऽनमस्ते॥५॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

अनंतरामाख्य महिप्रणीतं स्तोत्रं पठेद्यस्तु नरस्त्रिकालम् ।
वातालयेशस्य कृपाफलेन लभेत सर्वाणि च मङ्गलानि ॥
गुरुवातपुरीश पञ्चकाख्यं स्तुतिरत्नं पठतां सुमङ्गल स्यात् ।
हृदि चापि विशेत् हरिः स्वयं तु रतिनाथायुततुल्यदेहकान्तिः ॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

========================

 ॥जगन्नाथ पंचकम् ॥
 
रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं
मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् ।
वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं
पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥१॥
फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं
विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् ।
दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥२॥
उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं
राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।
भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥३॥
नीलाद्रौ शंखमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालंकारयुक्तं नवघन रुचिरं संयुतं चाग्रजेन ।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवंद्यं
वेदानां सारमीशं सुजनपरिवृतं ब्रह्मदारुं स्मरामि ॥४॥
दोर्भ्यां शोभितलांगलं समुसलं कादम्बरीचञ्चलं
रत्नाढ्यं वरकुण्डलं भुजबलैराकांतभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं
संग्रामे चपलं शशांकधवलं श्रीकामपालं भजे ॥५॥
इति श्रीजगन्नाथपञ्चकं समाप्तम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel