उद्यादादित्यसङ्काशं पीतवासं चतुर्भुजम् ।
शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥
त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी ।
तन्मध्ये भूमि पद्माङ्कुश शिखरदळ कर्णिकाभूत मेरुम् ।
तत्रत्यं शान्तमूर्तिं मणिमय मकुटं कुण्डलाद्भासिताङ्गं ।
लक्ष्मीनारायणाख्यं सरसिज नयनं संततं चिन्तयामः ॥
नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥
नारायणः परो देवो धाता नारायणः परः ।
नारायणः परो धाता नारायण नमोऽस्तु ते ॥
नारायणः परं धाम ध्यानं नारायणः परः ।
नारायण परो धर्मो नारायण नमोऽस्तु ते ॥
नारायणः परो देवो विद्या नारायणः परः ।
विश्वं नारायणः साक्षान् नारायण नमोऽस्तु ते ॥
नारायणाद् विधिर्जातो जातो नारायणाद् भवः ।
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥
रविर्नारायणस्तेजः चन्द्रो नारायणो महः ।
वह्निर्नारायणः साक्षात् नारायण नमोऽस्तु ते ॥
नारायण उपास्यः स्याद् गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥
नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखम् ।
हरिर्नारायणः शुद्धिर्नारायण नमोऽस्तु ते ॥
निगमावेदितानन्त कल्याणगुण वारिधे ।
नारायण नमस्तेऽस्तु नरकार्णव तारक ॥
जन्म मृत्यु जरा व्याधि पारतन्त्र्यादिभिः सदा ।
दोषैरस्पृष्टरूपाय नारायण नमोऽस्तु ते ॥
वेदशास्त्रार्थविज्ञान साध्यभक्त्येकगोचर ।
नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ॥
नित्यानन्द महोदार परात्पर जगत्पते ।
नारायण नमस्तेऽस्तु मोक्षसाम्राज्य दायिने ॥
आब्रह्मस्थम्ब पर्यन्त मखिलात्म महश्रय ।
सर्वभूतात्म भूतात्मन् नारायण नमोऽस्तु ते ॥
पालिताशेष लोकाय पुण्यश्रवण कीर्तन ।
नारायण नमस्तेऽस्तु प्रलयोदकशायिने ॥
निरस्त सर्वदोषाय भक्त्यादिगुणदायिने ।
नारायण नमस्तेऽस्तु त्वां विना नहि मे गतिः ॥
धर्मार्थ काम मोक्षाख्य पुरुषार्थ प्रदायिने ।
नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमः ॥
नारायण त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरिता प्रेर्यमाणानां त्वया प्रेरित मानसः ॥
त्वदज्ञां शिरसा कृत्वा भजामि जन पावनम् ।
नानोपासन मार्गाणां भवकृद् भावबोधकः ॥
भावार्थकृद् भवातीतो भव सौख्यप्रदो मम ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥
त्वदधिष्ठान मात्रेण सा वै सर्वार्थकारिणी ।
त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ॥
न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न दैवतम् ।
त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ॥
यावत्सांसारिको भावो मनस्स्थो भावनात्मकः ।
तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ॥
पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥
त्वयाहं नैव सृष्टश्चेत् न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चे दौषधस्य वृथोदयः ॥
पापसङ्ग परिश्रान्तः पापात्मा पापरूप धृक् ।
त्वदन्यः कोऽत्र पापेभ्यः त्रातास्ति जगतीतले ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥
प्रार्थनादशकं चैव मूलष्टकमथःपरम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥
नारायणस्य हृदयं सर्वाभीष्ट फलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रं यदि चैतद्विनाकृतम् ॥
तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा ।
एतत्सङ्कलितं स्तोत्रं सर्वाभीष्ट फलप्रदम् ॥
जपेत् सङ्कलितं कृत्वा सर्वाभीष्ट मवाप्नुयात् ।
नारायणस्य हृदयं आदौ जप्त्वा ततःपरम् ॥
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ।
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीनुतिं जपेत् ॥
तद्वद्धोमाधिकं कुर्यादेतत्सङ्कलितं शुभम् ।
एवं मध्ये द्विवारेण जपेत् सङ्कलितं शुभम् ॥
लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् ।
सर्वान् कामानवाप्नोति आधिव्याधिभयं हरेत् ॥
गोप्यमेतत् सदा कुर्यात् न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रं प्रोक्तं ब्रह्मादिभिः पुरा ॥
लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधी ।
तस्मात् सर्वप्रयत्नेन साधयेद् गोपयेत् सुधीः ॥
यत्रैतपुस्तकं तिष्ठेत् लक्ष्मीनारायणात्मकम् ।
भूत पेशाच वेताळ भयं नैव तु सर्वदा ॥
भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वयं ।
सर्वदा सर्वदा स्तुत्यं गोपयेत् साधयेत् सुधीः ।
गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥
॥इति नारायण हृदय स्तोत्रं संपूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel