श्रीगणेशाय नम: ॥ राजोवाच ॥ येन गुप्त : सहस्त्राक्ष : सवाहान् रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥

भगवंस्तन्मामाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिन: शत्रून् येन गुप्तोऽजयन्मृधे ॥ २ ॥

श्रीशुक उवाच ॥ वृत: पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमना : श्रृणु ॥ ३ ॥

विश्वरूप उवाच ॥ धौतांघ्रिपाणिराचम्य सपवित्र उदङमुख: । कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यत: शुचि: ॥ ४ ॥

नारायणमयं वर्म सन्नह्येद्भय आगते । दैवभूतात्मकर्मभ्यो नारायणमय: पुमान् ॥ ५ ॥

पादयोर्जानुनोरूर्वोरुदरे ह्रद्यथोरसि । मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ ६ ॥

ॐ नमो नारायणायेति विपर्ययमथापि वा । करन्यासं तत: कुर्याद् द्वादशाक्षरविद्यया ॥ ७ ॥

प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु । न्यसेद्‌धृदय ॐकारं विकारमनुमूर्धनि ॥ ८ ॥

षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् । वेकारं नेत्रयोर्युज्यान्नकारं सर्वसंधिषु ॥ ९ ॥

मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद् बुध: । सविसर्ग फडतं तत्सर्वदिक्षु विनिर्दिशेत् ॐ विष्णवे नम: इति ॥ १० ॥

आत्मानं परं ध्यायेद्धयेयं षट्‍शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मंत्रमुदाहरेत् ॥ ११ ॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्म: पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचापपाशान्दधानोऽष्टगुणोऽष्टबाहु: ॥ १२ ॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात् । स्थलेषु मायाबटुवामनोऽव्यात त्रिविक्रम: खेवऽतु विश्वरूप: ॥ १३ ॥

दुर्गेष्वटव्याजिमुखादिषु प्रभु: पायान्नृसिंहोऽसुरयूथपारि: । विमुंचतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भा: ॥ १४ ॥

रक्षत्वसौ माऽध्वनि यज्ञकल्प: स्वदंष्ट्रयोन्नीतधरो वराह: । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५ ॥

मामुग्रधर्मादखिलात्प्रमादान्नारायण: पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथ: पायाद् गुणेश: कपिल: कर्मबंधात् ॥ १६ ॥

सनत्कुमारोऽवतु कामदेवाद्धयाननो मां पथि देवहेलनात् । देवर्षिवर्य: पुरूषार्चनांतरात्कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥

धन्वंतरिर्भगवान्पात्वपथ्याद् द्वंदाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्जनांताद् बलो गणात्क्रोधवशादहीन्द्र:

॥ १८ ॥

द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखंडगणात्प्रमादात् । कल्कि: कले: कालमलात्प्रपातु धर्मावनायोरुकृतावतार ॥ १९ ॥

मां केशवो गदया प्रातरव्याद् गोविन्द आसंगवमात्तवेणु: । नारायण: प्राह्‌ण उदात्तशक्तिर्मध्यं दिने विष्णुररींद्रपाणि: ॥ २० ॥

देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधा माऽवतु माधवोमाम् । दोषे ह्रषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभ: ॥ २१ ॥

श्रीवत्सधामाऽपररात्र ईश: प्रत्यूष ईशोऽसिधरो जनार्दन: । दामोदरोऽव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्ति: ॥ २२ ॥

चक्रं युगांतानलतिग्मनेमि भ्रमत्समंताद्भगवत्प्रयुक्तम् । दंदग्धि दंदग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताश: ॥ २३ ॥

गदेऽशनिस्पर्शनविस्फुलिंगे निष्पिंढि निष्पिंढ्यजितप्रियासि । कूष्मांडवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्ण पूरितो भीमस्वनोऽरेर्ह्रदयानि कंपयन् ॥ २५ ॥ त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिंधि छिंधि । चक्षूंषि चर्मञ् छतचन्द्र छादय द्विषां मघोनां हर पापचक्षुषाम् ॥ २६ ॥

यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥ २७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनान् । प्रयांतु संक्षयं सद्यो ये न: श्रेय: प्रतीपका: ॥ २८ ॥

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय: प्रभु: । रक्षत्वशेषकृच्छ्रे भ्यो विष्वक्सेन: स्वनामभि: ॥ २९ ॥

सर्वापद्भयो हरेनामरूपयानायुधानि न: । बुद्धींद्रियमन:प्राणान् । पांतु पार्षदभूषणा: ॥ ३० ॥

यथा हि भगवानेव वस्तुत: सदसच्च यत् । सत्येनानेन न: सर्वे यांतु नाशमुपद्रवा: ॥ ३१ ॥

यथैकात्म्यानुभावानां विकल्परहित: स्वयम् । भूषणायुधलिंगाख्या धत्ते शक्ती: स्वमायया ॥ ३२ ॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि: । पातु सर्वै: स्वरूपैर्न: सदा सर्वत्र सर्वग: ॥ ३३ ॥

विदिक्षु दिक्षूर्ध्वमध: समंतादंतर्बहिर्भगवान्नारसिंह: । प्रहापयॅल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजा: ॥ ३४ ॥

मघबन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान् ॥ ३५ ॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्य: साध्वसात्स विमुच्यते ॥ ३६ ॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विज: । योगधारणया स्वांगं जहौ स मरुधन्वनि ॥ ३८ ॥

तस्योपरिविमानेन गंधर्वपतिरेकदा । ययौ चित्ररथ: स्त्रीभिर्वृतो यत्र द्विजक्षय: ॥ ३९ ॥

गगनान्न्यपतत्सद्य: सविमानो ह्यवाक्शिरा: । सवालखिल्यवचनादस्थीन्यादाय विस्मित: ॥ ४० ॥

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम समन्वगात् । य इदं श्रृणुयात्काले यो धारयति चादृत: ।

तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥

श्रीशुक उवाच ॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतु: । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥

इति श्रीमद्‌भागवते महापुराणे षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्याय:

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel