श्रीगणेशाय नम: ॥ ॐ अस्य श्रीविष्णुपञ्जरस्तोत्रमंत्रस्य नारद ऋषि: । अनुष्टुप् छन्द: ।

श्रीविष्णु: परमात्मा देवता । अहं बीजम् । सोऽहं शक्ति: । ॐ ह्रीं कीलकम् ।

मम सर्वदेहरक्षणार्थे जपे विनियोग: ॥ नारद ऋषये नम: शिरसि । अनुष्टुप् छन्दसे नम: मुखे ।

श्रीविष्णुपरमात्मदेवतायै नम: ह्रदये । अहं बीजं गुह्ये । सोऽहं शक्ति: पादयो: । ॐ ह्रीं कीलकं पादाग्रे ।

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्र: इति मन्त्र: । ॐ ह्रां अंगुष्ठाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नम: ।

ॐ ह्रूं मध्यमाभ्यां नम: । ॐ ह्रैं अनामिकाभ्यां नम: । ॐ ह्रौं कनिष्ठिकाभ्यां नम: ।

ॐ ह्र: करतलकरपृष्ठाभ्यां नम: । इति करन्यास: ॥ अथ ह्रदयादिन्यास: ॥ ॐ ह्रां ह्रदयाय नम: ।

ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचायहुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् ।

ॐ ह्र: अस्त्राय फट् ॥ इति अंगन्यास: ॥ अहंबीजादिमन्त्रत्रयेण प्राणायामं कुर्यात् । अथ ध्यानम् ।

परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् । सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ १ ॥

ॐ विष्णुपंजरकं दिव्यं सर्वदुष्टनिवारणम् । उग्रतेजो महावीर्य सर्वशत्रुनिकृंतनम् ॥ २ ॥

त्रिपुरं दहमानस्य हरस्य ब्रह्मणोदितम् । तदहं संप्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ ३ ॥

पादौ रक्षतु गोविंदो जंघे चैव त्रिविक्रम: । ऊरू मे केशव: पातु कटिं चैव जनार्दन: ॥ ४ ॥

नाभिं चैवाच्युत: पातु गुह्यं चैव तु वामन: । उदरं पद्मनाभश्च पृष्ठं चैव तु माधव: ॥ ५ ॥

वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदन: । बाहू वै वासुदेवश्च ह्रदि दामोदरस्तथा ॥ ६ ॥

कंठं रक्षतु वाराह: कृष्णश्च मुखमंडलम् । माधव: कर्णमूले तु ह्रषीकेशश्च नासिके ॥ ७ ॥

नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वज: । कपोलौ केशवो रक्षेद्वैकुंठ: सर्वतो दिशम् ॥ ८ ॥

श्रीवत्सांकश्च सर्वेषामंगानां रक्षको भवेत । पूर्वस्यां पुंडरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ ९ ॥

दक्षिणे नारसिंहश्च नैऋत्यां माधवोऽवतु । पुरूषोत्तमो मे वारुण्यां वायव्यां च जनार्दन: ॥ १० ॥

गदाधरस्तु कौबेर्यामीशान्यां पातु केशव: । आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ ११ ॥

सन्नद्ध: सर्वगात्रेषु प्रविष्टो विष्णुपंजर: । विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥ १२ ॥

राजद्वारेऽपथे घोरे संग्रामे शत्रुसंकटे । नदीषु चरणे चैव चोरव्याघ्रभयेषु च ॥ १३ ॥

डाकिनीप्रेतभूतेषु भयं तस्य न जायते । रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ १४ ॥

रक्षंतु देवता: सर्वा ब्रह्मविष्णुमहेश्वरा: । जले रक्षतु वाराह: स्थले रक्षतु वामन: ॥ १५ ॥

अटव्यां नारसिंहश्च सर्वत: पातु केशव: । दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमा: ॥ १६ ॥

पंथानं दुर्गमं रक्षेत्सर्वमेव जनार्दन: । रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पग: ॥ १७ ॥

स्त्रीहंता बालघाती च सुरापो वृषलीपति: । मुच्यते सर्वपापेभ्यो य: पठेन्नात्र संशय: ॥ १८ ॥

अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ १९ ॥

आपदो हरते नित्यं विष्णुस्तोत्रार्थसंपदा । यस्त्विदं पठते स्तोत्रं विष्णुपंजरमुत्तमम् ॥ २० ॥

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । गोसहस्त्रफलं तस्य वाजपेयशतस्य च ॥ २१ ॥

अश्वमेधसहस्त्रस्य फलं प्राप्नोति मानव: । सर्व कामं लभेदस्य पठनान्नात्र संशय: ॥ २२ ॥

जले विष्णु: स्थले विष्णुर्विष्णु : पर्वतमस्तके । ज्वालामालाकुले विष्णु: सर्व विष्णु:मयं जगत् ॥ २३ ॥

इति श्रीब्रह्मांडपुराणे इंद्रनारदसंवादे श्रीविष्णुपंजरस्तोत्रं संपूर्णम् ।

N/A
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel