श्रीगणेशाय नम: । अच्युतं केशवं रामनारायणं कृष्णं दामोदरं वासुदेवं हरिम् ।

श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे ॥ १ ॥

अच्युतं केशवं सत्यभामाधव माधवं श्रीधरं राधिकाराधितम् ।

इंदिरामंदिरं चेतसा सुन्दरं देवकी नंदनं नंदजं संदधे ॥ २ ॥

विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये ।

बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नम: ॥ ३ ॥

कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।

अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥

राक्षसक्षोभित: सीतया शोभितो दंडकारण्यभूपुण्यताकारण: ।

लक्ष्मणेनान्वितो वानरै: सेवितोऽगस्त्यसंपूजितो राघव:पातु माम् ॥ ५ ॥

धेनुकारिष्टकोऽनिष्टकुद्‌द्वेषिणां केशिकाकंसह्रद्वंशिकावादक: ।

पूतनाकोपक: सूरजाखेलनो बालगोपालक: पातु मां सर्वदा ॥ ६ ॥

विद्युद्दयोनवत्प्रस्फुरद्वाससं प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् ।

वन्यया मालया शोभितोर:स्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥

कुंचितै: कुंतिलैर्भ्राजमानाननं रत्नमौलिं लसत्कुंडलं गंडयो: ।

हारकेयूरकं कङ्गणप्रोज्जवलं किंकिणीमंजुलं श्यामलं तं भजे ॥ ८ ॥

अच्युतस्याष्टकं य: पठेदिष्टदं प्रेमत: प्रत्यहं पुरुष: सस्पृहम् ।

वृत्तत: सुंदरं कर्तृविश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥

इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥

N/A
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel