श्रीगणेशाय नम: ॥ पद्मोवाच ॥

योगेन सिद्धविबुधै: परिभाव्यमानं लक्ष्म्यालयं तुलसिकाचितभक्तभृंगम् ।

प्रोत्तुंगरक्तनखरांगुलिपत्रचित्रं गंगारसं हरिपदांबुजमाश्रयेऽहम् ॥ १ ॥

गुंफन्मणिप्रचयघट्टितराजहंसशिञ्जत्सुनूपुरयुतं पदपद्मवृंदम् ।

पीतांबरांचलबिलोलचलत्पताकं स्वर्णत्रिवक्रवलयं च हरे: स्मरामि ॥ २ ॥

जंघे सुपर्णगलनीलमणिप्रवृद्धे शोभास्पदारुणमणिद्युति चंचुमध्ये ।

आरक्तपादतललंबनशोभमाने लोकेक्षणोत्सव करे च हरे: स्मरामि ॥ ३ ॥

ते जानुनी मखपतेर्भुजमूलसंगरंगोत्सवावृततडिद्वसने विचित्रे ।

चंचत्पतत्रिमुखनिर्गतसामगीतविस्तारितात्मयशसी च हरे: स्मरामि ॥ ४ ॥

विष्णो: कटिं विधिकृतांतमनोजभूमिं जीवांडकोशगणसंगदुकूलमध्याम् ।

नानागुणप्रकृतिवीतविचित्रवस्त्रां ध्याये निबद्धवसनां खगपृष्ठसंस्थाम ॥ ५ ॥

शांतोदरं भगवतस्त्रिवलिप्रकाशमावर्तनाभिविकसद्विधिजन्मपद्मम् ।

नाडीनदीगणरसोत्थसितांत्रसिंधु ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥ ६ ॥

वक्ष: पयोधितनयाकुचकुंकुमेन हारेण कौस्तुभमणिप्रभया विभातम् ।

श्रीवत्सलक्ष्महरिचंदनजप्रसूनमालोचितं भगवत: सुभगं स्मरामि ॥ ७ ॥

बाहु सुवेषसदनौ वलयांगदादिशोभास्पदौ दुरितदैत्यविनाशदक्षौ ।

तौ दक्षिणौ भगवतश्च गदासुनाभतेजोऽर्जितौ सुललितौ मनसा स्मरामि ॥ ८ ॥

वामौ भुजौमुररिपोर्धृतपद्मशंखौ श्यामौ करींद्रकरवन्मणिभूषणाढयौ ।

रक्तांगुलिप्रचयचुंबितजानुमध्यौ पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥ ९ ॥

कंठं मृणालममलं मुखपंकजस्य लेखात्रयेण वनमालिकया निवीतम् ।

किंवा विमुक्तिवशमन्त्रकसत्फलस्य वृंतं चिरं भगवत: सुभगं स्मरामि ॥ १० ॥

वक्त्रांबुजं दशनहासविकाररम्यं रक्ताधरौष्ठवरकोमलवाक्सुधाढयम् ।

सन्मानसोद्भवचलेक्षणपत्रचित्रं लोकाभिरामममलं च हरे: स्मरामि ॥ ११ ॥

सूरात्मजावसथगंधमिदंसुनासंभ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् ।

कामोत्सवं च कमलाह्रदयप्रकाशं संचिन्तयामि हरिवक्त्रविलासदक्षम् ॥ १२ ॥

कर्णौ लसन्मकरकुंडलगंडलोलौ नाना दिशांच नभसश्च विकासगेहम् ।

लोलालकप्रचयचुंबनकुंचिताग्रौ लग्नौ हरेर्मणि किरीटतटे स्मरामि ॥ १३ ॥

भालं विचित्रतिलकं प्रियचारुगन्धं गोरोचनाया रचनाया ललनाक्षिसख्यम् ।

ब्रह्मैकधाम मणिकांतकिरीटजुष्टं ध्याये मनो नयन हारकमीश्वरस्य ॥ १४ ॥

श्रीवासुदेवचिकुरं कुटिलं निबद्धं नानासुगंधिकुसुमै: स्वराजनादरेण ।

दीर्घ रमाह्रदयगं शमलं धुनंतं ध्यायेऽम्बुवाहरुचिरं ह्रदयाब्ज मध्ये ॥ १५ ॥

मेघाकारं सोमसूर्यप्रकाशं सुभ्रून्नासं शक्रचापैकमानम् ।

लोकातीतं पुण्डरीकायताक्षं विद्युच्चैलं चाश्रयेऽहंत्वपूर्वम् ॥ १६ ॥

दीनं हीनं सेवया दैवगत्या पापैस्तापै: पूरितं मे शरीरम् ।

लोभाक्रांतं शोकमोहादिविद्धं कृपादृष्टया पाहि मां वासुदेव ॥ १७ ॥

येभक्त्याद्यां ध्यायमानां मनोज्ञां व्यक्तिंविष्णो:षोडशश्लोकपुष्पै: ।

स्तुत्वा नत्वा पूजयित्वा विधिज्ञा: शुद्धा मुक्ता ब्रह्मसौख्यं प्रयांति ॥ १८ ॥

पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् ।

धन्यं यशस्यमायुष्यं स्वर्ग्यंस्वस्त्ययनं परम् ॥ १९ ॥

पठंति ये महाभागास्ते मुच्यंतेऽहसोऽखिलात् ।

धर्मार्थकाममोक्षाणां-परत्रेह फल प्रदम् ॥ २० ॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्ये पद्माप्रोक्तो विष्णुस्तवराज: संपूर्ण: ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel