श्रीगणेशाय नम: । अर्जुन उवाच ।

किं नु नामसहस्त्राणि जपन्ते च पुन: पुन: । यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥ १ ॥

श्रीभगवानुवाच ॥

मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् । गोविन्दं पुंडरीकाक्षं माधवं मधुसूदनम् ॥ २ ॥

पद्मनाभं सहस्त्राक्षं वनमालिं हलायुधम् । गोवर्धनं ह्रषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥ ३ ॥

विश्वरूपं वासुदेवं रामं नारायणं हरिम् । दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् ॥ ४ ॥

अनंतंकॄष्णगोपालं जपतो नास्ति पातकम् । गवां कोटि प्रदानस्य अश्वमेधशतस्य च ॥ ५ ॥

कन्यादानसहस्त्राणां फलं प्राप्नोति मानव: । अमावस्यां वा पौर्णमास्यामेकादश्यां तथैव च ॥ ६ ॥

सन्ध्याकाले स्मरेन्नित्यं प्रात:काले तथैव च । मध्याह्ने च जपेन्नित्यं सर्वपापै: प्रमुच्यते ॥ ७ ॥

इति श्रीकृष्णार्जुनसंवादे विष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel