श्रीगणेशाय नम: ॥ नारद उवाच ॥

ॐ वासुदेवं ह्र्षीकेशं वामनं जलशायिनम् । जनार्दनं हरिं वक्षं श्रीकृष्णगरुडध्वजम् ॥ १ ॥

वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकम् । अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ॥ २ ॥

नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनम् । गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥ ३ ॥

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् । चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ॥ ४ ॥

वैकुंठं दुष्टदमनं भूगर्भ पीतवाससम् । त्रिविक्रमं त्रिकालज्ञंत्रिमूर्ति नन्दकेश्वरम् ॥ ५ ॥

रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् । श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ॥ ६ ॥

दामोदारं दमोपेतं केशवं केशिसूदनम् । वरेण्यं वरदं विष्णुमानंदं वसुदेवजम् ॥ ७ ॥

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् । सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ ८ ॥

हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् । मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ ९ ॥

ज्योतीरूपमरूपं च स्वरूपरूपसंस्थितम् । सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥ १० ॥

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् । योगीशं योगनिष्णातं योगिनं योगरूपिणम् ॥ ११ ॥

ईश्वरं सर्वभूतानां वंदे भूतमयं प्रभुम् । इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ १२ ॥

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् । य: पठेत्प्रातरूत्थाय स भवेद्वैष्णवो नर: ॥ १३ ॥

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् । चांद्रायणसहस्त्राणि कन्यादानशतानि च ॥ १४ ॥

गवां लक्षसहस्त्राणि मुक्तिभागी भवेन्नर: । अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानव: ॥ १५ ॥

इति श्रीविष्णुपुराणे विष्णुशतनामस्तोत्रं सम्पूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel